________________
आगम
(१५)
प्रत
सूत्रांक
[२३१]
दीप
अनुक्रम [४६९]
• मूलं [२३१]
पदं [१७], -------------- • उद्देशक: [ ५ ], ------------ दारं [ - ], [---- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
-
प्रज्ञापना- मधिकृत्य तेजः कापोतनी लकृष्णलेश्याविषयाणि तेजोलेश्यामधिकृत्य कापोतनीलकृष्णविषयाणि कापोतलेश्यामधिकृत्य नीलकृष्णलेश्याविषये नीललेश्यामधिकृत्य कृष्णलेश्याविषयमिति, अमूनि च सूत्राणि साक्षात् पुस्तकेषु न दृश्यन्ते केवलमर्थतः प्रतिपत्तव्यानि तथा मूलटीकाकारेण व्याख्यानात्, तदेवं यद्यपि देवनैरयिकाणामवस्थितानि लेश्याद्रव्याणि तथापि तत्तदुपादीयमानलेश्यान्तरद्रव्यसम्पर्कतः तान्यपि तदाकारभावमात्रां भजन्ते इति भावपरातियोगतः षडपि लेश्या घटन्ते, ततः सप्तमनरकपृथिव्यामपि सम्यक्त्वलाभ इति न कचिद्दोषः ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां लेश्यापदस्य पञ्चमोदेशकः समाप्तः ॥
याः मल
य० वृत्ती.
॥३७२॥
तदेवमुक्तः पञ्चमोदेशकः, सम्प्रति षष्ठ उच्यते, तस्य चेदमादिसूत्रम् -
कति णं भंते! लेसा पत्ता १, गोयमा छ लेसा पद्मचा, तंजहा— कण्ह० जाव सुकलेसा, मणुस्साणं भंते ! कइ लेसा पं० १, गो० छ लेस्साओ पं० तं० कण्हलेसा जाब सुफलेसा । मणुस्सी णं भंते! पुच्छा, गो० । छल्लेस्साओ पं० तं०कहा जा सका । कम्मभूमयमणुस्साणं भंते ! कह लेसाओ पं० १, गो० छ ले० पं० तं० – कण्हा जाब सुक्का, एवं कम्मभूमयमणुस्सीणवि । भरहेरवयमणुस्साणं भंते ! कति लेसाओ पं० १, गो० छले० पं० तं० कण्हा जाव सुक्का, एवं
Ecatur International
अथ (१७) लेश्या - पदे उद्देश- (६) आरभ्यते
•••अथ कस्य कति लेश्याः वर्तते? तस्य प्ररूपणा-
For Parts Only
~348~
१७लेश्यापदे उद्देशः
५
waryru