________________
आगम (१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [६], ------------उद्देशक: [-1, -----------दारं [५], ----------- मूलं [१२९-१३७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
प्रज्ञापना
या मलयवृत्ती.
[१२९
IN६ उपपा
तोद्वर्तनापदे नारकादीनामुपपातः
-१३७]
॥२१॥
गाथा:
उववाओ भणिओ सेहितो मणुस्साणवि निरवसेसो भाणियबो, नवरं आहेसत्तमापुढविनेरइएहितो तेउवाउकाइएहितो ण उघवजंति, सवदेवहितो य उववाओ कायबो जाव कप्पातीतबेमाणियसवट्ठसिद्धदेवेहितोवि उववजावयचा (मूत्र १३४) वाणमंतरदेवाणं भंते ! कओहिंतो उववअंति किं नेरइएहितो तिरिक्खजोणिय०मणुस्स० देवहितो उववजंति ?, गोयमा! जेहिंतो असुरकुमारा तेहिंतो भाणियबा (सूत्र १३५) जोइसिया णं भंते । देवाण कओहिंतो उववजंति, गोयमा! एवं चेव नवरं समुच्छिमअसंखिजवासाउयसहयरपंचिंदियतिरिक्खजोणियबजेहिंतो अंतरदीवमणुस्सवअहिंतो उववआवेयवा (मूत्र १३६) वैमाणिया यं भंते ! कओहिंतो उववजंति किं नेरइएहितो किं तिरिक्खजोणिएहितो मणुस्सेहितो देबेहितो उववनंति ?, गोयमा ! णो णेरइएहितो उववजति पंचिदियतिरिक्खजोणिपहितो उपवनति मणुस्सहिंतो उबवज्जति णो देवेहिंतो उपद्धति एवं सोहम्मीसाणगदेवाऽवि भाणियबा, एवं सर्णकुमारदेवावि भाणियबा नवरं असंखञ्जवासाउयअकम्मभूमगवजेहिंतो उववअंति, एवं जाव सहस्सारकप्पोवगवेमाणियदेवा भाणियबा, आणयदेवाणं भंते ! कओहितो उववति किं नेरइएहितो कि पंचिदियतिरिक्खजोणिय०मषुस्स०देवेहितो उवयजति , गोयमा ! णो रहएहितो उववअंति नो तिरिक्खजोणिएहितो उववर्जति मणुस्सेहितो उववअंति णो देवेहितो उववजंति, जइ मणुस्सेहितो उववअंति किं समुच्छिममणुस्सेहितो गम्भवतियमणुस्सेहिंतो उववजंति ?, गोयमा ! गम्भवतियमणुस्सेहितो नो संम्च्छिममणुस्सेहितो उववअंति, जइ गम्भवतियमणुस्सेहिंतो उववअंति किं कम्मभूमिगेहिंतो अकम्मभूमिगेहितो अंतरदीवगेहितो उववअंति !, गोयमा ! नो अकम्मभूमिगेहितो णो अंतरदीवगेहिंतो उबवअंति कम्मभूमिगगम्भवतियमणुस्से
दीप अनुक्रम
[३३४
॥२१॥
-३४४]
~30~