SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [१], -------------- दारं ], -------------- मूलं [२१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रज्ञापनाया: मलबावृत्ती. १७लेश्यापद उदश प्रत सूत्रांक तेजोलेश्योक्तप्रकारेण पालेश्याऽपि वक्तव्या, किमविशेषेण सर्वेष्वपि ?, नेत्याह-'नवरं जेसिं अत्थि' इति नवरम्- अयं विशेषः येषां पालेश्याऽस्ति तेष्वेव वक्तव्या, न शेषेसु तत्र पञ्चेन्द्रियतिरश्चां मनुष्याणां वैमानिकानां चास्ति न शेषाणामिति तद्विषयमेवैतस्याः सूत्र, शुक्ललेश्याऽपि तथैव वक्तव्या यथा पालेश्या, साऽपि येषामस्ति तेषां वक्तव्या सर्वमपि सूत्रं तथैव यथोषिकानां गम उक्तः, पद्मलेश्या शुक्ललेश्या च येषामस्ति तान् साक्षादुपदर्शयति-'नवरं पम्हलेससुक्कलेसाओ' इत्यादि सुगम ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां लेश्यापदस्य प्रथम उद्देशकः समाप्तः ॥ ॥२४॥ [२१३] दीप अनुक्रम [४५०] उक्तः पद्वाराद्यर्थाभिधायी प्रथम उद्देशकः, अधुना द्वितीय उद्देशक उच्यते, तत्र चेदमादिसूत्रम् करणं भंते ! लेसाओ पनत्ताओ, गोयमा ! छल्लेसाओ पन्नताओ, तंजहा-कण्हलेसा नीललेसा काउलेसा तेउलेसा पम्हलेसा मुकलेस्सा (सूत्र २१४) नेरइयाणं भंते ! कद लेसाओ पन्नताओ, गो! तिनि, तं०-किण्ह नील. काउलेसा । तिरिक्खजोणियाणं भंते ! कर लेस्साओ पत्रचाओ?, गो! छल्लेसाओ पं०,०-कण्हलेस्सा जाव मुक्कलेसा । एगिदियाणं भंते ! कइ लेसाओ पं०१, गो. चत्वारि लेसाओ प०,०-कण्ह० जाव तेउलेसा । पुढविकाइयाणं भैते ! कइ लेसाओ पं०१, गो! एवं चेव, आउवणस्सइकाइयाणवि एवं चेच, तेउवाउनेईदियतेइंदियचउरिदियाणं जहा ॥३४३॥ SAREauratonintamational FarPranamamumony अथ (१७) लेश्या-पदे उद्देश- (२) आरभ्यते ...लेश्याया: षड़ भेदाः, अत्र 'कस्य कतिविधा लेश्या: वर्तते?' तस्य निरूपणं ~290~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy