________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [१], -------------- दारं ], -------------- मूलं [२१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२१३]
सूत्रतो नीललेश्येव नैरयिकेभ्य आरभ्य यावद्यन्तरास्तावद्वक्तव्या, नवरं कापोतलेश्यायों नैरयिका वेदनासूत्रे यथीधिकास्तथा वक्तव्याः-'नेरइया दुविहा पन्नत्ता-सन्निभूया य असन्निभूया य' इत्येवं वक्तव्या इति भावः, असज्ञिनामपि प्रथमपृथिव्यामुत्पादात् तत्र च कापोतलेश्याभावात् , तेजोलेश्याविषयं सूत्रमाह-'तेउलेस्सा णं भंते !
असुरकुमारा' इत्यादि, इह नारकतेजोवायुविकलेन्द्रियाणां तेजोलेश्या न संभवति ततः प्रथमत एवासुरकुमार|विषयं सूत्रमुक्तं, अत एव तेजोवायुविकलेन्द्रियसूत्रमपि न वक्तव्यं, असुरकुमारा अपि यथा प्रागोपत उक्तास्तथा वक्तव्याः, नपरं वेदनापदे यथा ज्योतिष्कास्तथा वक्तव्याः, 'सन्निभूया य असन्निभूया य' इति न धक्तव्याः, किंतु 'माइमिच्छदिहिउववनगा अमाइसम्मदिविउववनगा' इति वक्तव्या इति भावः, असब्जिनां तेजोलेश्यावत्सूत्पादा-10 भावात्, पृथिव्यवनस्पतयः तिर्यपञ्चेन्द्रिया मनुष्याश्च यथा प्रागोधिकास्तथा वक्तव्याः, नवरं मनुष्याः क्रियाभिये | संयतास्ते प्रमत्ताश्चाप्रमत्ताश्च भणनीयाः, उभयेषामपि तेजोलेश्यायाः संभवात् , 'सरागा पीयरागा य नत्यि'त्ति सरागसंजया वीअरागसंजया य इति न वक्तव्या इत्यर्थः, वीतरागाणां तेजोलेश्याया असंभवेन वीतरागपदोपन्यासस्य | तेजोलेश्यायाः सरागत्वाव्यभिचारात् सरागपदोपन्यासय चायोगात, वाणमंतरा तेउलेसाए जहा असुरकुमारा' इति, तेऽपि 'माइमिच्छदिहिउववनगा अमाइसम्महिटिउपवनगा य' इत्येवं वक्तव्याः न तु 'सन्निभूया य असन्निभूया य' इति, तप्यपि तेजोलेश्यावत्सु मध्येऽसब्जिनामुत्पादाभावात् 'एवं पम्हलेसावि भाणियचा' इति, एवं
20290920022920209929
दीप अनुक्रम [४५०]
~289~