________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [१], -------------- दारं ], -------------- मूलं [२१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२१३]
तिम लेसासु ण पुपिछज्जति, एवं जहा किण्हलेसा विचारिया तहानीललेस्सा विचारेयवा, काउलेसा नेरदरहितो आरम्म जाव वाणमंतरा, नवरं काउलेस्सा नेरइया वेदणाए जहा ओहिया । तेउलेसा गं भंते ! असुरकुमाराणं ताओ चेव पुच्छाओ, गो.! जहेब ओहिया तहेव नवरं वेयणाए जहा जोइसिया, पुढविआउवणस्सइपंचेदियतिरिक्खमणुस्सा जहा ओहिया तहेव भाणियबा, नवरं मणूसा किरियाहिं जे संजता ते पमत्ता य अपमचा य भाणियवा सरागवीयरागा नथि, वाणमंतरा तेउलेसाए जहा असुरकुमारा एवं जोइसियवेमाणियावि, सेसं तं चेव, एवं पम्हलेसावि भाणियबा, नवरं जेसि अस्थि, सुकलेस्सावि तहेब जेसिं अस्थि, सई तहेव जहा ओहियाणं गमओ, नवरं पम्हलेस्समुफलेस्साओ पंचेदियतिरिक्खजोणियमणूसवेमाणियाणं चेव, न सेसाणंति (सूत्रं २१३) । पन्नवणाए भगवईए लेस्साए पढमो उद्देसओ समत्तो। 'सलेसा णं भंते ! नेरहया' इत्यादि, यथा अनन्तरमौधिको-विशेषणरहितःप्राक् गम उक्तस्तथा सलेश्वगमोऽपि निरवशेषो वक्तव्यः यावद्वैमानिका:-वैमानिकविषयं सूत्रं, सलेश्यपदरूपविशेषणमन्तरेणान्यस्य विशेषणस्य कचिदष्यभावात् । अधुना लेश्याभेदकृष्णादिविशेषितान षडू दण्डकानाहारादिपदैविभणिपुराह-'कण्हलेसा णं भंते ! नेरइया'। इत्यादि, यथा औधिका-विशेषणरहिताः आहारशरीरोच्छ्रासकर्मवर्णलेश्यावेदनानियोपपाताख्यैनवभिः पदैः प्राय | नरयिका उक्तास्तथा कृष्णलेश्याविशेषिता अपि वक्तव्याः, नवरं वेदनापदे नैरयिका एवं वक्तव्याः-'माइमिच्छदिट्ठीउववन्नगा य अमायिसम्मदिट्ठीउववन्नगाय' इति, न चौधिकसूत्रे इव 'सन्निभूया य इति, कस्मादिति चेद् , उच्यते,
920928989028
दीप अनुक्रम [४५०]
eseRecenese
3s
~287~