SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [१], -------------- दारं ], -------------- मूलं [२१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२१२] प्रज्ञापना- या: मलय० वृत्ती. ॥३४॥ दीप अनुक्रम [४४९] घटते इति वृद्धव्याख्यानुसरणतः कृतमित्यदोषः 'एव' मित्यादि, एवमसुरकुमारोक्तप्रकारेण ज्योतिष्कबैमानिकाना-१७ लेश्यामपि वक्तव्यं, नवरं ते वेदनायामेवमध्येतव्या-'दुविहा जोइसिया पन्नत्ता, तंजहा-मायिमिच्छदिट्टीउपवनगा यापदे उद्देशः इत्यादि, अथ कस्मादेवमधीयते यावता असुरकुमारवत् 'असन्निभूया य' इति किन्नाधीयते ?, उच्यते, तेष्वसजिन उत्पादाभावात् , एतदपि कथमवसेयं इति चेत् ?, उच्यते, युक्तिवशात् , तथाहि-असञ्ज्यायुष उत्कृष्टा स्थितिः |पल्योपमासययभागः, ज्योतिष्काणां च जघन्यापि स्थितिः पल्योपमसङ्ख्येयभागः, वैमानिकानां पल्योपम, ततोऽ-18 वसीयते नास्ति तेष्वसजी, तदभावाञ्चोपदर्शितप्रकारेणैवाध्येतव्या नासुरकुमारोक्तप्रकारेणेति, तत्र मायिमिथ्या|दृष्टयोऽल्पवेदना इतरे महावेदनाः शुभवेदनामाश्रित्येति । अथ चतुर्विंशतिदण्डकमेव सलेश्यपदविशेषितमाहारादिपदैनिरूपयति सलेसाणं भंते । नेरइया सबे समाहारा समसरीरा समुस्सासनिस्सासा सवेवि पुच्छा, गो! एवं जहा ओहिगमओ तहा सलेसागमओवि निरवसेसो भाणियबो जाच वेमाणिया । कण्हलेसा णं भंते ! नेरहया सवे समाहारा पुच्छा, गो० जहा ओहिया, नवरं नेरइया वेयणाए माइमिच्छदिट्ठीउववनगा य अभाइसम्मदिट्ठीउववनगा य भाणियबा, सेसं तहेब जहा ॥३४॥ ओहियाण, असुरकुमारा जाव वाणमंतरा, एते जहा ओहिया, नवरं मणुस्साणं किरियाहिं विसेसो जाव तत्थ पंजे ते सम्मदिट्ठी ते तिविहा पन्नत्ता, तंजहा-संजया अस्संजया संजयासंजया य, जहा ओहियाणं, जोइसियवेमाणिया आइल्लियासु अत्र मूल-संपादने शीर्षक-स्थाने एका स्खलना दृश्यते-अत्र “उद्देश: १" एव वर्तते तत् स्थाने “उद्देश: २" इति मुद्रितं ~286~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy