SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [१], -------------- दारं [-], -------------- मूलं [२१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२१०] दीप अनुक्रम [४४७] वर्षायुषोऽपेक्ष्य तथैव दर्शनात् , नासङ्ख्यातवर्षायुषः, तेषां प्रक्षेपाहारस्य षष्ठस्योपरि प्रतिपादितत्वात् , अल्पशरीराणां वाहारोच्छ्रासयोर्यत् कादाचित्कत्वं तदपर्यासावस्थायां लोमाहारोच्छ्वासयोरभवनेन पर्यासावस्थायां तद्भवनेन चावसेवं, कर्मसूत्रे यत्पूर्वोत्पन्नानामल्पकर्मत्वं इतरेषां तु महाकर्मत्वं तदायुष्कादितद्भवेबद्यकांपेक्षं, वर्णलेश्यासूत्रयोरपि यत्पूर्वोत्पन्नानां शुभवर्णाधुक्तं तत्तारुण्यात् पश्चादुत्पन्नानां चाशुद्धवर्णादि बाल्यादबसेयं, लोके तथादर्शनादिति, तथा 'संजयासंजया' इति देशविरताः स्थूलात् प्राणातिपातादेर्निवृत्तत्वात् इतरस्मादनिवृत्तत्वात् ॥ मनुष्यविषयं सूत्रमाह मणुस्सा णं भंते ! सवे समाहारा ?, गो० णो इणढे समढे, से केण०१, गो! मणुस्सा दुविहा पं० त०-महासरीरा य अप्पसरीरा य, तत्थ णं जे ते महासरीरा ते णं बहुतराए पोग्गले आहारति जाव बहुतराए पोग्गले नीससंति आहब आहारति आहच नीससंति तत्थ ण जे ते अप्पसरीरा ते ण अप्पतराए पोग्गले आहारति जाव अप्पतराए पोग्गले नीससंति अभिक्खणं आहारेंति जाव अभिक्खणं नीससंति, से तेणढेणं गो०! एवं बुचति-मणुस्सा सवे णो समाहारा, सेसं जहा नेरइयाणं, नवरं किरियाहिं मणूसा तिबिहा पन्नत्ता, तंजहा-सम्मद्दिट्ठी मिच्छादिट्ठी सम्मामिच्छदिडी, तत्थ णं जे ते सम्मदिट्टी ते तिविहा पन्नत्ता, तंजहा-संयता असंयता संयतासंयता, तत्थ पंजे ते संयता ते दु. ५०, तं-सरागसंयता वीयरागसंयता य, सत्य ण जे ते चीयरागसंयता ते णं अकिरिया, तत्थ ण जे ते सरागसंयता ते दु.५०,०-- ~283~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy