SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२१०] दीप अनुक्रम [४४७] - मूलं [२१०] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रज्ञापनया मल य० वृत्ती. ॥ ३३९॥ “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) - पदं [१७], --------------उद्देशक: [१], -------- दारं [-], [------- रीरा लोमाहारतो बहुतरान् पुगलानाहारयन्त्युच्छ्वसन्ति च अभीक्ष्णमाहारयन्त्यभीक्ष्णं चोच्छ्रसन्ति, महाशरीरत्वादेव, अल्पशरीराणामल्पाहारोच्छ्रासत्वं अल्पशरीरत्वादेव, कादाचित्कत्वं चाहारोच्छ्वासयोः पर्याप्सेतरावस्थापेक्षमिति । वेदनासूत्रमाह--' पुढविकाइया णं भंते! सधे समवेयणा' इत्यादि, असन्नीति - मिथ्यादृष्टयोऽमनस्का वा 'असन्निभूयं ति असज्जीभूता असब्ज्ञिनां या जायते तामित्यर्थः, एतदेव व्यनक्ति - 'अणिययति अनियताम् - अनिर्धा|रितां वेदयन्ते, वेदनामनुभवन्तोऽपि न पूर्वोपात्ताशुभकर्मपरिणतिरियमित्यवगच्छन्ति, मिध्यादृष्टित्वादमनस्कत्वाद्वा मत्तमूच्छितादिवदितिभावः, क्रियासूत्रे 'माइमिच्छद्दिद्वित्ति मायावन्तो हि तेषु प्रायेणोत्पद्यन्ते, यदाह शिवशम्र्माचार्यः- “उम्मग्गदेसओ मग्गनासओ गूढहियय माइलो। सढसीलो य ससलो तिरियाउं बंधई जीवो ॥ १२॥” [उन्मा७र्गदेशको मार्गनाशको गूढहृदयो मायावी । शठता (शठोऽ) शीलश्च सशल्यस्तिर्यगायुर्वभाति जीवः ॥ १ ॥ ] ततस्ते मायिन उच्यन्ते, अथवा माया इह समस्तानन्तानुबन्धिकषायोपलक्षणं ततो मायिन इति किमुक्तं भवति १ - अनन्तानुबन्धिकषायोदयवन्तः अत एव मिथ्यादृष्टयः, 'ताणं णियइयाओ' इति तेषां पृथिवीकायिकानां नैयतिक्यो-नियताः पञ्चैव न तु त्रिप्रभृतय इत्यर्थः 'से एएणद्वेण 'मित्यादि, निगमनं 'जाब चउरिंदिया' इति इह महाशरीरत्वाल्पशरीरत्वे स्वखावगाहनानुसारेणावसेये, आहारश्च द्वीन्द्रियादीनां प्रक्षेपलक्षणोऽपीति, 'पंचिंदियतिरिक्खजोणिया जहा नेरइया' इति प्रतीतं, नवरमिह महाशरीरा अभीक्ष्णमाहारयन्ति अभीक्ष्णमुच्छ्रसन्तीति यदुच्यते तत्सङ्ख्यात Education International For Parts Only अत्र मूल संपादने शीर्षक-स्थाने एका स्खलना दृश्यते-अत्र "उद्देश: १" एव वर्तते तत् स्थाने "उद्देश : २" इति मुद्रितं ~282~ १७ लेश्या | पदे उद्देशः २ ॥ ३३९॥
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy