________________
आगम
(१५)
प्रत
सूत्रांक
[२०९]
दीप
अनुक्रम [४४६]
मूलं [२०९]
पदं [१७],
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापना
याः मल
य०वृत्ती.
॥ ३३८ ॥
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
-
----------- उद्देशकः [१],
-------- दारं [-], [-------
प्रागुत्तरभवान्तर्मुहूर्त्तद्वय निजायुः कालप्रमाणावस्थाना भवति, तथा "जा पन्हाइ टिई खलु उक्कोसा चैव समयमम्भहिया । सुकाऍ जहन्त्रेण तेत्तीसकोस [ मुहुत्त ] मन्महिया ॥ १ ॥” इति [ या पद्मायाः स्थितिः खलु उत्कृष्टा समयाभ्यधिकैव । शुक्लाया जघन्येन त्रयस्त्रिंशत्सागरोपमाणि मुहूर्त्ताभ्यधिकानि उत्कृष्टा ॥ १ ॥ ] ततोऽस्माल्लेश्यास्थितिपरिमाणात् प्रागुक्ताय तृतीयलेश्योद्देशवक्ष्यमाणसूत्रादवसीयते देवानां नैरयिकाणां च लेश्याद्रव्यपरिणाम उपपातसमयादारभ्याभवक्षयात् भवति इति । पूर्वोत्पन्नैश्च सुरकुमारैः प्रभूतानि तीत्रानुभागानि लेश्या द्रव्याणि अनुभूयानुभूय क्षयं नीतानि स्तोकानि मन्दानुभावान्यवतिष्ठन्ते ततस्ते पूर्वोत्पन्ना अविशुद्धलेश्याः पश्चादुत्पन्नास्तु तद्विपर्ययाद्विशुद्ध लेश्याः । 'बेयणाए जहा नेरइया' इति वेदनायां यथा नैरयिका उक्तास्तथा वक्तव्याः, तत्राप्यसन्जिनोऽपि लभ्यमानत्वात्, तत्र यद्यपि वेदनासूत्रं पाठतो नारकाणामिवासुरकुमाराणामपि तथापि भावनायां विशेषः, स चायं ये सज्जीभूतास्ते सम्यग्रदृष्टित्वात् महावेदनाः चारित्रविराधनाजन्यचित्तसन्तापात् इतरे तु असञ्जीभूता मिध्यादृष्टित्वादल्पवेदना इति, 'अवसेसं जहा नेरइयाणं' ति अवशेषं क्रियासूत्रमायुःसूत्रं च यथा नैरयिकाणां तथा वक्तव्यं, एतच सुगमत्वात् स्वयं परिभावनीयं 'एव' मित्यादि, एवम सुरकुमारोक्तेन प्रमाणेन नागकुमारादयोऽपि तावद्वक्तव्याः यावत्स्वनितकुमाराः ॥
पुढ विकाइया आहारकम्मवन्नलेस्साहिं जहा नेरइया, पुढविकाइया सबै समवेयणा [१०] १, हंता गो० ! सबै समवेदणा, से
Education Internation
For Parts Only
अत्र मूल संपादने शीर्षक-स्थाने एका स्खलना दृश्यते-अत्र "उद्देश: १" एव वर्तते तत् स्थाने "उद्देश : २" इति मुद्रितं
~280~
१७लेश्या
पदे उद्देशः
२
॥ ३३८ ॥
war