SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [१], -------------- दारं ], -------------- मूलं [२०९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: - - प्रत सूत्रांक २०९] दीप अनुक्रम [४४६] cacaboracass9992.. मब्भहिया । नीलाइ जहन्नेणं पलियासंखं च उक्कोसा ॥४॥जा नीलाइ ठिई खलु उक्कोसा चेव समयमभहिया। काऊइ जहन्नेणं पलियासंखं च उक्कोसा ॥ ५॥ तेण परं बोच्छामि तेउलेस्सं जहा सुरगणाणं । भवणवइयाणमंतरजोइसवेमाणियाणं च ॥ ६॥ दस वाससहस्साई तेऊएँ ठिई जहन्निया होइ । उक्कोसा दो उदही पलियस्स असंखभागं च ॥७॥ जा तेऊइ ठिई खलु उक्कोसा चेव समयमभहिया । पम्हाइ जहन्नेणं दसमुहुत्तहियाई उक्कोसा |॥८॥" [मुहूर्त्तान्तस्तु जघन्योत्कृष्टा भवति पूर्वकोटबेव । नवभिर्वर्षेरूना ज्ञातव्या शुक्ललेश्यायाः॥१॥ एषा नरतिरश्चां लेश्यानां स्थितिवर्णिता तु भवति । ततः परं वक्ष्ये लेश्यानां स्थितीस्तु देवानां ॥२॥ दश वर्षसहस्राणि कृष्णायाः स्थितिर्जघन्या भवति । पल्यासङ्ख्यभाग उत्कृष्टा भवति ज्ञातव्या ॥३॥ या कृष्णायाः स्थितिः खलूस्कृष्टा समयाभ्यधिकैव । नीलाया जघन्येन पल्यासङ्घयश्च भाग उत्कृष्टा ॥४॥ या नीलायाः स्थितिः खलु समया-18 भ्यधिकैवोत्कृष्टा । कापोत्याः स्थितिर्जघन्येन पल्यासङ्ग्यश्चोत्कृष्टः॥५॥ ततः परं वक्ष्ये तेजोलेश्यां यथा सुरगणानां । भवनपतिव्यन्तरज्योतिष्कवैमानिकानां च ॥६॥ दशवर्षसहस्राणि तेजस्याः स्थितिर्जघन्या भवति । उत्कृष्टा द्वौ उदधी पल्यस्थासङ्ख्यो भागश्च ॥७॥ वा तेजस्याः स्थितिः खलु उत्कृष्टा समयाभ्यधिका । पद्मायाः जघन्येन दश (सागरोपमाणि) मुहुर्ताभ्यधिकान्युत्कृष्टा ॥८॥] दश सागरोपमाण्यन्तर्मुहूर्ताभ्यधिकान्युत्कृष्टेतिभावः, अन्तर्मुहूर्त |चाभ्यधिकं यत्प्रायभवमान्यन्तर्मुहूर्त यच्चोत्तरभवभावि तद्वयमप्येकं विवक्षित्वोक्तं, देवनैरयिकाणां हि खखलेश्या SAREILLEGuninternational ~279~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy