________________
आगम
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [६], ------------उद्देशक: [-1, -----------दारं [५], ----------- मूलं [१२९-१३७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१२९
प्रज्ञापनाया: मलयवृत्ती.
पदेनार
-१३७]
॥२१२॥
कादीनामुपपातः
गाथा:
तिरिक्खजोणिएहितो उववज्जति किं जलयरपंचिंदियतिरिक्खजोणिएहिंतो उचवज्जति एवं जेहिंतो नेरइयाणं उववाओ भणिओ तेहिंतो एतेसिंपि भाणियहो नवरं पजसगअपञ्जनगेहिंतोवि उववजंति, सेसं तं चेक, जइ मणुस्सहिंतो उववजति किं संमुच्छिममणुस्सहिंतो उववजति गन्भवतियमणुस्सेहिंतो उववज्जति ?, गोयमा! दोहिंतोवि उववज्जति, जद्द गम्भवतियमणुस्सहिंतो उववज्जति किं कम्मभूमगगम्भवतियमणुस्सहिंतो उववज्जति अकम्मभूमगगम्भवतियमणुस्सेहितो उववजंति सेसं जहा नेरइयाणं नवरं अपजचएहितोवि उववज्जति, जइ देवेहितो वि] उबवजंति किं भवणवासिवाणमंतरजोइसवेमाणिएहितो उववजति , गोयमा ! भवणवासिदेवेहिंतोचि उचव अंति जाव चेमाणियदेवेहिंतोवि उववअंति, जइ भवणवासिदेवेहिंतो उबवजंति किं असुरकुमारदेवहितो जाब थणियकुमारेहिंतो उचवअंति', गोयमा ! अमरकुमारदेवहिंतोवि उववअंति जाव थणियकुमारदेवेहिंतोवि उपपजंति, जइ वाणमंतरदेवेहिंतो उववअंति किं पिसाएहिंतो जाव गंधचेहितो उववअंति !, गोयमा! पिसाएहितोवि जाव गंधयेहितोवि उववअंति, जइ जोइसियदेवेहितो उववजंति किं चंदविमाणेहिंतो उववजंति जाव ताराविमाणेहिंतो उववजंति !, गोयमा! चंदविमाणजोइसियदेवेहितोवि जाव ताराविमाणजोइसियदेवेहितोवि उववजति,जह बेमाणियदेवेहिंतो उववजंति किं कप्पोवगवेमाणियदेवेहितो उववज्जति कप्पातीतवेमाणियदेवहिंतो उववअंति, गोयमा ! कप्पोवगवेमाणियदेवेहिंतो उववजंति नो कप्पातीतवेमाणियदेबेहितो उववजंति, जइ कप्पोवगवेमाणियदेवेहिंतो उववजंति किं सोहम्महितो जाव अचुएहिंतो उववज्जति , गोयमा ! सोहम्मीसाणेहिंतो उववजति नो सर्णकुमारजावअचुएहिंतो उववज्जति एवं आउकाइयावि, एवं तेउवाउकाइयावि, नवरं
दीप अनुक्रम
foeesersececeselers
२१२॥
[३३४
-३४४]
~28~