________________
आगम (१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [१], --------------दारं --------------- मूलं २०६-२०७] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२०६-२०७]]
गाथा
प्रज्ञापना-बाशाने विपाका वर्ण्यन्ते, न च कस्यापि कर्मणो लेश्यारूपो विपाक उपदर्शितः, ततः कथं कर्मसारपक्षमझीकर्महे .१७लेश्याया: मल
तस्मात् पूर्वोक्त एष पक्षः श्रेयानित्यङ्गीकर्त्तव्यः, तस्य हरिभद्रसूरिप्रभृतिभिरपि तत्र (तत्र) प्रदेशे अङ्गीकृतत्वादिति ।। |पदम् यवृत्ती.
अस्मिंश्च लेश्यापदे पटू उद्देशकाः, तत्रेयं प्रथमोद्देशकार्थसङ्ग्रहगाथा॥३३॥
आहार समसरीरा उस्सासे कम्म्मवन लेसासु । समवेदण समकिरिया समाउया चेव बोद्धया ॥१॥णेरड्या ण मंते ! सबे समाहारा सबे समसरीरा सवे समुस्सासनिस्सासा, गो०। णो इणद्दे समहे, से केणडेणं भैते! एवं बुच्चह-रहया नो सवे समाहारा जाव णो सवे समुस्सासनिस्सासा, गोयमा! णेरइया दुविहा पन्नत्ता, तंजहा-महासरीरा य अप्पसरीरा य, तत्थ णं जे ते महासरीरा ते गं बहुतराए पोग्गले आहारेंति बहुतराए पोग्गले परिणामेति बहुतराए पोग्गले उस्ससंति बहुतराए पोग्गले नीससंति अभिक्खणं आहारेंति अभि० परिणामेंति अभि० ऊससंति अभि० नीससंति, तत्थ णं जे ते अप्पसरीरा ते णं अप्पतराए पो. आहा० अप्प. पो० परि० अप्प० पो० ऊससंति अप्प० पो० नीससंति आहछ आहारैति आहच परिणामेंति आहच ऊससंति आहच्च नीससंति, से एएणटेणं गो! एवं वुच्चइ-नेरइया नो सवे समाहारा नो सत्वे समसरीरा णो सबे समुस्सासनिस्सासा (सूत्र २०६) नेरइया णं भंते ! सचे समकम्मा?, गो० मो इणढे समहे, से
॥३१॥ केणटेणं भंते । एवं बुबह-नेरइया नो सके समकम्मा, गो० नेरइया दुविहा पत्ता, तंजहा-पुचोववनगा य पच्छोववनगा य, तत्थ णं जे ते पुबोववनगा ते णं अप्पकम्मतरागा, तत्थ णं जे ते पच्छोववनगा ते णं महाकम्मतरागा, से
दीप अनुक्रम [४४२-४४४]
~266~