________________
आगम
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [६], ------------उद्देशक: [-1, ----------- दारं [५], ----------- मूलं [१२९-१३७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [१२९
प्रज्ञापनायाः मलयवृत्ती.
६ उपपातोद्वर्तनापदे नारकादीनामुपपातः
-१३७]
॥२१॥
गाथा:
कायचो, पंकप्पभापुढविनेरइयाणं पुच्छा, गोयमा ! जहा बालुयप्पभापुढविनेरझ्या नवरं खहयरेहितो पडिसेहो कायद्यो, धूमप्पभापुढविनेरइयाणं पुच्छा गोयमा! जहा पंकप्पभापुढविनेरइया नवरं चउप्पएहितोचि पडिसेहो कायबो, तमापुढविनेरहया णं भंते ! कओहिंतो उववजति गो०! जहा धूमप्पभापुढविनेरइया नवरं थलयरहितोवि पडिसेहो कायद्दो, इमेज अभिलावणं जइ पंचिंदियतिरिक्खजोणिएहिंतो उववज्जति किं जलयरपंचिदिएहिंतो उबवजंति थलपरपंचिदिएहितो उववर्जति खयरपंचिंदिएहिंतो उववअंति, गोयमा! जलयरपंचिंदिएहिंतो उवबअंति नो थलयरेहिंतो नो खयरेहितो उववजंति, जइ मणुस्सेहिंतो उववजंति किं कम्मभूमिएहितो उपवजति अकम्मभूमिपहिंतो उववअंति अंतरदीवएहितो उववअंति, गोयमा! कम्मभूमिपहिंतो उववअंति नो अकम्मभूमिएहिंतो उववर्जति नो अंतरदीवहिंतो उबवजति, जह कम्मभूमिपहिंतो उववज्जति किं संखेजवासाउएहिंतो उववजंति असंखेजवासाउएहितो उववज्जति ?, गोयमा! संखेजवासाउएहिती उववज्जति नो असंखेजवासाउएहिंतो उवषजति, जड संखेजवासाउएहिंतो उववअंति किं पजचएहिंतो उवषअंति अपअत्तएहितो उवयअंति, गोयमा! पजचएहिंतो उववजति नो अपजत्तरहिंतो उववअंति, जइ पजत्तगसंखेअवासाउयकम्भभूमिएहितो उववजंति किं इस्थिरहितो उबवजति पुरिसेहितो उववजंति नपुंसएहितो उववर्जति , गोवमा! इत्थीहिंतो उववअंतिपुरिसहिंतो उववअंति नसएहितोवि उववजंति, अहेसनमापुढविनेरइया णं भंते ! कतोहिंतो उववअंति', गोयमा । एवं चेव नवरं इत्थीहिंतो पडिसेहो कायबो,-'अस्सनी खलु पढमं दोचंपि सिरीसवा तइय पक्खी । सीहा जंति चउस्थि उरगा पुण पंचमिं पुढचं ॥१॥छट्टिच इत्थियाओ मच्छा मणुया य सत्तर्मि
W0020908 120939
दीप अनुक्रम
[३३४
॥२१॥
-३४४]
~26~