SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१२९ -१३७] गाथा: दीप अनुक्रम [ ३३४ -३४४] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [५], • मूलं [ १२९- १३७] + गाथा: पदं [६], ------------ उद्देशक: [ - ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः 50000999999 Educatin internation ---------- अवासाउएहिंतो उबवअंति असंखेजवासाउएहिंतो उववज्र्ज्जति १, गोयमा ! संखिजवासाउएहिंतो उबवअंति नो असंखिअबासाउएहिंतो उबवजंति, जर संखिजवासाउयगन्भवकं तियख हयरपंचिदियतिरिक्ख जोणिएहिंतो उबवजंति किं पजतएहिंतो उववज्जंति अपजचएहिंतो उववज्जंति १, गोयमा ! पजचएहिंतो उववज्जंति नो अपजत्तएहिंतो उववज्र्ज्जति । जह मणुस्सेहिंतो उववज्र्जति किं संमुच्छिममणुस्सेहिंतो उववज्जंति गन्भवदंतियमणुस्सेहिंतो उबवजंति ?, गोयमा ! नो संमुच्छिममणुस्सेर्हितो उववज्जति गम्भवकंतियमणुस्सेहिंतो उववज्जंति, जइ गन्भवकंतियमणुस्सेहिंतो उववज्जंति किं कम्म - भूमिगगब्भवतिय मणुस्सेहिंतो उचवज्जंति अकम्मभूमिगन्भवतियमणुस्सेर्हितो उववज्जंति अंतरदीवगगन्भवकंतियमणुसेहिंतो उववज्जंति ?, गोयमा ! कम्मभूमिगगन्भवकंतियमणुस्सेहिंतो उववज्जंति नो अकम्मभूमिगगन्भवतिय मणुस्सेहिंतो उववज्जंति नो अंतरदीवगगन्भवकंतियमणुस्सेहिंतो उववज्जंति, जइ कम्मभूमिगगब्भवकंतियमणुस्सेहिंतो उववअंति किं संखेजवासाउएहिंतो उ० असंखेजवा साउएहिंतो उ० १, गोयमा ! संखेजवा साउय कम्म भूमिगगन्भवकंतियमणूसेहिंतो उववज्जंति नो असंखिजवा साउय कम्मभूमिमगन्भवकंतियमणुस्सेहिंतो उववज्जंति, जइ संखेअवासाउयकम्म भूमिगगब्भवकतियमणुस्सेहिंतो उपवज्जंति किं पञ्जतेहिंतो उववअंति अपजतेहिंतो उववर्जति १, गोषमा ! पञ्जतएहिंतो उबवजंति नो अपत्तएहिंतो उबवजंति, एवं जहा ओहिया उववाइया तहा रयणप्पभापुढ विनेरथावि उववाएयचा, सकरप्पभापुढविनेरयाणं पुच्छा, गोयमा ! एतेवि जहा ओहिया तद्देवोववाएयज्ञा नवरं समुच्छि मेहिंतो पडिसेहो कायचो, वालुयप्पभापुढविनेरइया णं भंते! कतोहिंतो उववज्र्ज्जति १, गोयमा ! जहा सकरप्पमापुढविनेरइया नवरं परिसप्पेहिंतो पडिसेहो For Pale Only ~ 25~ 202020 2029 2020 2029 ১৬১৩১
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy