________________
आगम
(१५)
प्रत
सूत्रांक
[१२९
-१३७]
गाथा:
दीप
अनुक्रम
[ ३३४
-३४४]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
दारं [५],
• मूलं [ १२९- १३७] + गाथा:
पदं [६], ------------ उद्देशक: [ - ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
50000999999
Educatin internation
----------
अवासाउएहिंतो उबवअंति असंखेजवासाउएहिंतो उववज्र्ज्जति १, गोयमा ! संखिजवासाउएहिंतो उबवअंति नो असंखिअबासाउएहिंतो उबवजंति, जर संखिजवासाउयगन्भवकं तियख हयरपंचिदियतिरिक्ख जोणिएहिंतो उबवजंति किं पजतएहिंतो उववज्जंति अपजचएहिंतो उववज्जंति १, गोयमा ! पजचएहिंतो उववज्जंति नो अपजत्तएहिंतो उववज्र्ज्जति । जह मणुस्सेहिंतो उववज्र्जति किं संमुच्छिममणुस्सेहिंतो उववज्जंति गन्भवदंतियमणुस्सेहिंतो उबवजंति ?, गोयमा ! नो संमुच्छिममणुस्सेर्हितो उववज्जति गम्भवकंतियमणुस्सेहिंतो उववज्जंति, जइ गन्भवकंतियमणुस्सेहिंतो उववज्जंति किं कम्म - भूमिगगब्भवतिय मणुस्सेहिंतो उचवज्जंति अकम्मभूमिगन्भवतियमणुस्सेर्हितो उववज्जंति अंतरदीवगगन्भवकंतियमणुसेहिंतो उववज्जंति ?, गोयमा ! कम्मभूमिगगन्भवकंतियमणुस्सेहिंतो उववज्जंति नो अकम्मभूमिगगन्भवतिय मणुस्सेहिंतो उववज्जंति नो अंतरदीवगगन्भवकंतियमणुस्सेहिंतो उववज्जंति, जइ कम्मभूमिगगब्भवकंतियमणुस्सेहिंतो उववअंति किं संखेजवासाउएहिंतो उ० असंखेजवा साउएहिंतो उ० १, गोयमा ! संखेजवा साउय कम्म भूमिगगन्भवकंतियमणूसेहिंतो उववज्जंति नो असंखिजवा साउय कम्मभूमिमगन्भवकंतियमणुस्सेहिंतो उववज्जंति, जइ संखेअवासाउयकम्म भूमिगगब्भवकतियमणुस्सेहिंतो उपवज्जंति किं पञ्जतेहिंतो उववअंति अपजतेहिंतो उववर्जति १, गोषमा ! पञ्जतएहिंतो उबवजंति नो अपत्तएहिंतो उबवजंति, एवं जहा ओहिया उववाइया तहा रयणप्पभापुढ विनेरथावि उववाएयचा, सकरप्पभापुढविनेरयाणं पुच्छा, गोयमा ! एतेवि जहा ओहिया तद्देवोववाएयज्ञा नवरं समुच्छि मेहिंतो पडिसेहो कायचो, वालुयप्पभापुढविनेरइया णं भंते! कतोहिंतो उववज्र्ज्जति १, गोयमा ! जहा सकरप्पमापुढविनेरइया नवरं परिसप्पेहिंतो पडिसेहो
For Pale Only
~ 25~
202020 2029 2020 2029 ১৬১৩১