SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१६], -------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [२०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२०४] दीप प्रज्ञापना- मिश्र, उत्तरवैक्रियवलेन भवधारणीये प्रवेशात् , तत एवमुत्तरक्रियापेक्षया भवधारणीयोत्तरवैक्रियमिश्रसम्भवात् । १६ प्रयोया मल- तदानीमपि वैक्रियशरीरमिश्रकायप्रयोगिणो नैरयिका लभ्यन्ते, कार्मणशरीरकायप्रयोगी च नैरयिकः कदाचिदेकोऽपि गपदं य० वृत्ती. न लभ्यते, द्वादशमौहूर्तिकगत्युपपातविरहकालभावात्, यदापि लभ्यते तदापि जघन्यत एको द्वौ वा उत्कर्ष॥३२॥ तोऽसङ्ख्येयाः, ततो यदा एकोऽपि कार्मणशरीरकायप्रयोगी न लभ्यते तदा प्रथमो भगो यदा पुनरेकस्तदा द्वितीयो यदा बहवस्तदा तृतीय इति, अत एव त्रयो भनाः भवनपतिव्यन्तरज्योतिष्कवैमानिकेषु भावनीयाः, पृथिव्य जोवायुवनस्पतिषु औदारिकशरीरकायप्रयोगिणोऽपि औदारिकमिश्रशरीरकायप्रयोगिणोऽपि कार्मणशरीरकायप्रयोगिणोऽपि सदा बहव एव उभ्यन्ते इति पदत्रयबहुवचनात्मकः प्रत्येकमेक एव भङ्गः, वायुकायिकेवीदारिकद्विक-18 वैक्रियद्विककार्मणशरीरलक्षणपदपञ्चकबहुवचनात्मक एको भङ्गः, तेषु वैक्रियशरीरिणां वैक्रियमिश्रशरीरिणां च | सदैव बहुत्वेन लभ्यमानत्वात् , द्वीन्द्रियेषु यद्यप्यान्तर्मुहर्तिक उपपातविरहकालस्तथाप्युपपातविरहकालोऽन्तर्मुहते लघु औदारिकमिश्रगतमन्तर्मुहर्तमतिबृहत्प्रमाणमत औदारिकमिश्रशरीरकायप्रयोगिणोऽपि तेषु सदैव लभ्यन्ते, कार्मणशरीरकायप्रयोगीतु कदाचिदेकोऽपि न लभ्यते, आन्तर्मुर्तिकोपपातविरहकालभावात्, यदापि लभ्यते ॥३२॥ तदापि जघन्यत एको द्वी वा उत्कर्षतोऽसङ्खबेयाः, ततो यदा एकोऽपि कार्मणशरीरकायप्रयोगी न लभ्यते तदा प्रथमो भङ्गः, यदा पुनरेकः कार्मणशरीरी लभ्यते तदा द्वितीयः, यदा बहवस्तदा तृतीय इति, एवं त्रिचतुरिन्द्रिये अनुक्रम [४४०] ~252~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy