SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति पदं [१५], -------------- उद्देशक: [२], -------------- दारं [-], -------------- मूलं [१९९] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१९९] गाथा: प्रज्ञापन- 'इंदियउवचय'इत्यादि, प्रथमत इन्द्रियाणामुपचयो वक्तव्यः, उपचीयते-उपचयं नीयते इन्द्रियमनेनेत्युपचयः- १५इन्द्रियामल- इन्द्रियप्रायोग्यपुद्गलसङ्ग्रहणसम्पत् , इन्द्रियपर्यासिरित्यर्थः, तदनन्तरं निवर्त्तना वक्तव्या, निर्वर्तना नाम बाह्याभ्ययवृत्ती. उद्देशः न्तररूपा या निवृत्तिः-आकारमात्रस्य निष्पादनं, तदनन्तरं सा निर्वर्तना कतिसमया भवतीति प्रश्ऽसङ्ख्येयाः ॥३०९॥ समयास्तस्या भवेयुरिति निर्वचनं वाच्यं, तत इन्द्रियाणां लन्धिः-तदापरणकर्मक्षयोपशमरूपा वक्तव्या, तत उपयो-1 गाद्धा, तदनन्तरमल्पबहुत्वे चिन्त्यमाने पूर्वस्याः पूर्वस्याः उत्तरोत्तरा उपयोगाद्धा विशेषाधिका वक्तव्या, 'ओगाहणा' इति अपग्रहणं-परिच्छेदो वक्तव्यः, स च परिच्छेदोऽपायादिभेदादनेकधेति तदनन्तरमपायो वक्तव्यः, तत ईहा, तदनन्तरं व्यजनावग्रहः, चशब्दस्यानुक्तार्थसमुचायकत्वादावग्रहश्च वक्तव्यः, तदनन्तरं द्रव्येन्द्रियभावेन्द्रियसूत्र, ततोऽतीतबद्धपुरस्कृतानि द्रव्येन्द्रियाणि तदनन्तरं भावेन्द्रियाणि चचिन्तनीयानि । तत्र 'यथोद्देशं निर्देश'इति न्यायात प्रथ-18 मत इन्द्रियोपचयसूत्रमाह-'काबिहेणं भंते ! इंदियउबचए पण्णत्ते' इत्यादि सुगम,नवरं 'जस्स जइ इंदिया इत्यादि, यस्य Mनैरयिकादेयति-यावन्ति इंद्रियाणि सम्भवन्ति तस्य ततिविधः-तावत्प्रकार इन्द्रियोपचयो वक्तव्यः, तत्र नैरयिकादीनां 18 स्तनितकुमारपर्यवसानानां पञ्चविधः पृथिव्यप्तेजोवायुवनस्पतीनामेकविधो द्वीन्द्रियाणां द्विविधः त्रीन्द्रियाणां त्रिवि-18 ॥३०९॥ || घश्चतुरिन्द्रियाणां चतुर्विधः, तिर्यपञ्चेन्द्रियमनुष्यन्यन्तरज्योतिष्कवैमानिकानां पञ्चविधः, क्रमश्रेयं-स्पर्शनरसन-18 प्राणचक्षुःश्रोत्राणीति, एवमिन्द्रियनिर्वर्चनादिसूत्राण्यपि वेदितव्यानि, प्रायः सुगमत्वात् , नवरं 'इंदियउचओगद्धा दीप अनुक्रम [४३३-४३५]] R eltinary arg ~222~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy