________________
आगम
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [१], -------------- दारं [-], -------------- मूलं [१९८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
प्रज्ञापनाया: मलयवृत्ती.
[१९८]
॥३०७॥
गाथा:
लवणसमुद्रस्तदनन्तरं धातकीखण्डाभिधानो द्वीपस्ततः कालोदः समुद्रः तदनन्तरं पुष्करबरो द्वीपः, अत ऊज़ द्वीप- १५इन्द्रिसदृशनामानः समुद्राः, ततः पुष्करवरसमुद्रः तदनन्तरं वरुणवरो द्वीपो वरुणवरः समुद्रः क्षीरवरो द्वीपः क्षीरोदःयपद समुद्रः, घृतबरो द्वीपो घृतोदः समुद्रः, इक्षुवरो द्वीपो इक्षुवरः समुद्रः, नन्दीश्वरो द्वीपो नन्दीश्वरः समुद्रः, एतेऽष्टावपि च समुद्रा एकप्रत्यवताराः, एकैकरूपा इति भावः, अत ऊर्व द्वीपाः समुद्राश्च त्रिप्रत्यवताराः, तद्यथा-अरुण इति अरुणोऽरुणवरो अरुणवरावभासः कुण्डलः कुण्डलबरः कुण्डलवरावभासः रुचको रुचकवरो रुचकवरावभास|| इत्यादि, एष चात्र क्रमः-नन्दीश्वरसमुद्रानन्तरं अरुणो द्वीपोऽरुणः समुद्रः, ततोऽरुणवरो द्वीपोऽरुणवरः समुद्र इत्यादि, कियन्तः खलु नामग्राहं द्वीपसमुद्राः वक्तुं शक्यन्ते? ततस्तन्नामसङ्ग्रहमाह-'आभरणवत्थे'त्यादिगाथाद्वयं, यानि कानिचिदाभरणनामानि-हारार्द्धहाररत्नावलिकनकावलिप्रभृतीनि यानि च वस्त्रनामानि-चीनांशुकप्रभृतीनि यानि च गन्धनामानि-कोठपुटादीनि यानि चोत्पलनामानि-जलरुहचन्द्रोद्योतप्रमुखानि यानि च तिलकप्रभृतीनि वृक्षनामानि यानि च पद्मनामानि-शतपत्रसहस्रपत्रप्रभृतीनि यानि च पृथिवीनामानि-पृथिवीरतशर्केरावालुकेत्या-IN दीनि यानि च नवानां निधीनां चतुर्दशानां चक्रवर्तिरजानां चुल्लहिमवदादिकानां वर्षधरपर्वतादीनां पनादीनां इदानां गङ्गासिन्धुप्रभृतीनां नदीनां कच्छादीनां विजयानां माल्यवदादीनां वक्षस्कारपर्वतानां सौधर्मादीनां कल्पानां शक्रा-३०॥ दीनामिन्द्राणां देवकुरुउत्तरकुरुमन्दराणामावासाना-शकादिसम्बन्धिनां मेरुप्रत्यासन्नादीनां कूटानां क्षुल्लहिमवदा
दीप अनुक्रम [४२८-४३२]
~218~