SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [१], -------------- दारं ], -------------- मूलं [१९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१९३] दीप अनुक्रम [४२३] कलग्रीवादिरोमपक्षिशरीरवत् अतिबीभत्ससंस्थानोपेतं, यदप्युत्तरक्रियं तदपि हुंडसंस्थानमेव, तथाहि-ययपि ते वयमतिसुन्दरं शरीरं विकुर्विध्याम इत्यभिसन्धिना शरीरमारभन्ते तथापि तेषामत्यन्ताशुभतथाविधनामकर्मोदयादतीवाशुभतरमेवोपजायते इति । असुरकुमारसूत्रे भवधारणीयं समचतुरस्रसंस्थानं तथाभवखाभाब्यात् , उत्तरक्रिय तु नानासंस्थितं, खेच्छया तस्य निष्पत्तिभावात् । पृथिव्यादिविषयाणि तु सूत्राणि सुप्रतीतान्येव । सम्प्रति स्पृष्टद्वारमाहपुट्ठाई भंते ! सद्दाई सुणेति अपुढाई सद्दाई सुणेति ?, गो० ! पुढाई सद्दाई सुणेति नो अपुट्ठाई सद्दाई सुणेति, पुट्ठाई भंते ! रूवाई पासति अपुट्ठाई पासति ?, गो०! नो पुढाई रुवाई पासति, अपुट्ठाई रूवाई पासति, पुट्ठाई मते ! गंधाई अग्पाइ अपुट्ठाई गंधाई अग्घाइ, गो० पुटाई गंधाई अग्याइ नो अपुढाई अग्धाइ, एवं रसाणवि फासाणवि, णवरं रसाई अस्साएति फासाई पडिसंवेदेतित्ति अभिलावो कायदो। पविट्ठाई भंते ! सद्दाई सुणेति अपचिट्ठाई सदाई सुणेति ?, गोपविहाई सदाई सुणेति नो अपविट्ठाई सदाई सुणेति, एवं जहा पुट्ठाणि तहा पविटाणिवि । (मूत्रं १९४) 'पुट्ठाई भंते । सद्दाई सुणेति' इत्यादि, प्राकृतत्वात् सूत्रे शब्दस्य नपुंसकत्वं, अन्यथा पुंस्त्वं प्रतिपत्तव्यं, स्पृष्टान् । भदन्त ! श्रोत्रेन्द्रियमिति कर्तृपदं सामर्थ्यालभ्यते शब्दान् शृणोति, तत्र स्पृश्यन्ते इति स्पृष्टास्तान तनौ रेणुमिवालिङ्गितमात्रानित्यर्थः, 'पुढे रेणुं व तणुंमि' [स्पृष्टं तनौ रेणुरिव] इति बचनात्, शच्यन्ते-प्रतिपाद्यन्ते अर्था। ~199~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy