________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१४], -------------उद्देशक: -1, ------------- दारं - ------------- मूलं [१८९-१९०] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
प्रज्ञापनायाःमल
[१८९-१९०]
१५ इन्द्रियपदं उद्देशः १
यवृत्ती.
उक्तं च-"पुवकयकम्मसाडण निजरा" इति, इयं च देशनिर्जरा द्रष्टव्या, कषायजनितत्वात् , न सर्वनिर्जरा, सा हि निष्कषायस्य सर्वनिरुद्धयोगस्य मोक्षप्रासादमधिरोहतो भवति, न शेषस्य, अत एव चतुर्विंशतिदण्डकसूत्रमपि अवि- रुद्धं, देशनिर्जरायाः सर्वकालं सर्वेषामपि भावात् , सम्प्रति यत् यत् पदमधिकृत्य प्राक् सूत्राण्युक्तानि तानि विनेय- जनानुग्रहाय संग्रहणिगाथया निर्दिशति-'आयपतिट्टिय' इत्यादि, प्रथम सामान्यसूत्रं सुप्रतीतमिति न संगृहीतं, द्वितीयमात्मप्रतिष्ठितपदोपलक्षितं सूत्रं ततोऽनन्तानुबन्धिपदोपलक्षितं तदनन्तरमाभोगपदोपलक्षितं ततश्चयोपचयबन्धोदीरणवेदनानिर्जराविषयाणि क्रमेण सूत्राणि, अत्र चिणेति उपचयसूत्रोपलक्षणम् ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां चतुर्दशं पदं समाप्तम् ॥ १४ ॥
॥२९२॥
गाथा
अथ पंचदशं पदं ॥१५॥
nama
दीप अनुक्रम [४१६-४१८]
॥२९॥
तदेवं व्याख्यातं चतुर्दशं, सम्प्रति पञ्चदशमारभ्यते-इहानन्तरपदे प्रधानवन्धहेतुत्वात् विशेषतः कषायपरिणाम || उक्तः, तदनन्तरमिन्द्रियवतामेव लेश्यादिसद्भाव इति विशेषत इन्द्रियपरिणामनिरूपणार्थमिदमारभ्यते, अत्र च द्वावुद्देशकौ, तत्र च प्रथमोद्देशके येऽर्थाधिकारास्तत्संग्राहकमिदं गाथाद्वयं
RELIGunintentmatkarma
अत्र पद (१४) "कषाय" परिसमाप्तम्
अथ पद (१५) "इन्द्रिय" आरभ्यते
~188~