________________
आगम
(१५)
प्रत
सूत्रांक
[१८४
-१८५]
गाथा:
दीप
अनुक्रम [ ४०८
-४१२]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
-
पदं [१३], ---------- उद्देशक: [-], दारं [-1, - मूलं [ ९८४ ९८५ ] + गाथा: पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५]उपांगसूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
॥२८८॥
➖➖➖➖➖➖➖➖➖➖
य० वृत्ती.
प्रज्ञापना- ६रिणामः स्त्रिग्धबन्धन परिणामः, तथा रूक्षस्य सतो बन्धनपरिणामः रूक्षबन्धन परिणामः चशब्दों खगतानेकमेयाः मल- दसूचकी, अथ कथं स्निग्धस्य सतो बन्धनपरिणामो भवति कथं वा रूक्षस्य सत इति बन्धनपरिणामस्य लक्षणमाह - 'समनिद्धयाए' इत्यादि, परस्परं समस्निग्धतायां - समगुणनिग्धतायां तथा परस्परं समरूक्षतायां - ४ समगुणरूक्षतायां बन्धो न भवति, किन्तु यदि परस्परं त्रिग्धत्वस्य रूक्षत्वस्य च विषममात्रा भवति तदा बन्धः स्कन्धानामुपजायते, इयमत्र भावना - समगुणस्निग्धस्य परमाण्वादेः समगुणस्निग्धेन परमाण्वादिना सह सम्बन्धो न भवति, तथा समगुणरूक्षस्यापि परमाण्वादेः समगुणरूक्षेण परमाण्वादिना सह सम्बन्धो न भवति, किन्तु यदि त्रिग्धः खिग्धेन रूक्षः रूक्षेण सह विषमगुणो भवति तदा विषममात्रत्वात् भवति तेषां परस्परं सम्बन्धः । विषममात्रया बन्धो भवतीत्युक्तं ततो विषममात्रानिरूपणार्थमाह- 'गिद्धस्स णिद्वेण दुयाहिएणे' यादि, यदि स्निग्धस्य परमाण्वादेः खिग्धगुणेनैव सह परमाण्वादिना बन्धो भवितुमर्हति तदा नियमात् व्यादिकाधिकगुणेनैव परमाण्वादिनेति भावः, रूक्षगुणस्यापि परमाण्वादेः रूक्षगुणेन परमाण्वादिना सह यदि बन्धो भवति तदा तस्यापि तेन व्याद्यधिकादिगुणेनैव नान्यथा, यदा पुनः त्रिग्धरुक्षयोर्वन्धस्तदा कथमिति चेत् ?, अत आह— 'णिद्धस्स लुक्खेणे'त्यादि, स्निग्धस्य रूक्षेण सह बन्ध उपैति — उपपद्यते जघन्यवर्जी विषमः समो वा, किमुक्तं भवति ? एकगुणसिग्धं एकगुणरूक्षं च मुक्त्वा शेषस्य द्विगुण स्निग्धादिद्विगुणरूक्षादिना सर्वेण बन्धो भवतीति । उक्तो बन्धनप
1
Education international
➖➖➖➖➖➖➖➖➖➖
For Parts Only
~ 180~
१३ परिणामपदं
॥२८८॥