________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१३], ------------- उद्देशक: [-], ------------- दारं -1, ------------- मूलं [१८१-१८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [९८१-१८२]
प्रज्ञापना- लेश्यापरिणामः सयोगिकेवलिनमपि यावद्भवति, यतो लेझ्यानां स्थितिनिरूपणावसरे लेश्याध्ययने शुक्ललेश्याया|| १३ परि-. याः मल-18 जघन्या उत्कृष्टा च स्थितिः प्रतिपादिता-"मुहुत्तद्धं तु जहन्ना उक्कोसा होइ पुषकोडी उ । नवहिं वरिसेहिं ऊणाणामपदं यवृत्ती. नायवा सुक्कलेसाए ॥१॥” इति, सा च नववर्षोनपूर्वकोटिप्रमाणा उत्कृष्टा स्थितिः शुक्ललेश्यायाः सयोगिकेव
लिन्युपपद्यते, नान्यत्र, कपायपरिणामस्तु सूक्ष्मसम्परायं यावद्भवति, ततः कषायपरिणामो लेश्यापरिणामाऽविना॥२८५॥
भूतो लेश्यापरिणामश्च कषायपरिणामं विनापि भवति, ततः कपायपरिणामानन्तरं लेश्यापरिणाम उक्त, नत लेश्यापरिणामानन्तरं कषायपरिणामः ४, तथा लेश्यापरिणामो. योगपरिणामात्मको 'योगपरिणामो लेश्या' इति । वचनात् , उपपादयिष्यते चायमर्थों लेश्यापदे सविस्तरमतो लेश्यापरिणामानन्तरं योगपरिणाम उक्तः ५ संसारिणां च योगपरिणतानामुपयोगपरिणतिस्ततो योगपरिणामानन्तरमुपयोगपरिणामः ६ सति चोपयोगपरिणामे ज्ञानपरिणाम इति तदनन्तरं ज्ञानपरिणाम उक्तः ७ ज्ञानपरिणामश्च द्विधा सम्यग्ज्ञानपरिणामो मिथ्याज्ञानपरिणामध, || तौ च न सम्यक्त्वमिथ्यात्वब्यतिरेकेण भवत इति तदनन्तरं दर्शनपरिणाम उक्तः ८ सम्यग्दर्शनपरिणामे च। जीवानां जिनवचनाकर्णनतो नवनवसंवेगाविर्भावतश्चारित्रावरणकर्मक्षयोपशमतः चारित्रपरिणाम उपजायते ततो ॥
IN२८५॥ दर्शनपरिणामानन्तरं चारित्रपरिणाम उक्तः ९ चारित्रपरिणामवशाचे वेदपरिणामं प्रलय मुफ्नयन्ति महासत्त्वास्तत
१ जघन्या मुहूर्तान्तरेव भवति उत्कृष्टा पूर्वकोट्येव । नवभिर्वर्यैरूना ज्ञातव्या शुक्ललेश्यायाः (स्थितिः) ॥१॥
दीप अनुक्रम [४०५-४०६]
~174~