________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], ------------- उद्देशक: -1, ------------- दारं , ------------- मूलं [...१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [...१८०]
प्रज्ञापनायाः मलयवृत्ती. ॥२८॥
दीप अनुक्रम [४०४]
षोडशलक्षणं ततस्तृतीयेन वर्गमूलेनासत्कल्पनया द्विकलक्षणेन गुण्यते, गुणिते च सति यावान् प्रदेशराशिर्भवति १२ शरीअसत्कल्पनया द्वात्रिंशत् एतावत्प्रमाणः खण्डैरपहियमाणा यावत् श्रेणिनिष्ठामियर्ति तावत् मनुष्या अपि निष्ठामुपयान्ति, आह-कथमेकस्याः श्रेणेर्यथोक्तप्रमाणैः खण्डैरपहियमाणायाः असङ्ख्यया उत्सर्पिण्यवसप्पिण्यो लगन्ति ? | उच्यते, क्षेत्रस्थातिसूक्ष्मत्वात् , उक्तं च सूत्रेऽपि-"सुहेमो य होइ कालो तत्तो सुहुमयरयं हवइ खेत्तं । अंगुलसढीमत्ते उस्सप्पिणीओ असंखेज्जा ॥१॥" इति, मुक्तान्यौधिकमुक्तवत्, क्रियाणि बद्धानि सङ्खबेयानि, गर्भ-I व्युत्क्रान्तिकानामेव केषांचित् वैक्रियलब्धिसंभवात्, मुक्तान्यौधिकमुक्तवत् , आहारकाण्योषिकाहारकवत् , तेजसकार्मणानि बद्धानि बद्धौदारिकवत् , मुक्तान्यौधिकमुक्तवत्, व्यन्तराणामौदारिकाणि यथा नैरयिकाणां, वैकियाणि बद्धान्यसोयानि, तत्र कालतः परिमाणचिन्तायां प्रतिसमयमेकैकापहारे असोयाभिरुत्सपिण्यवसांप्पणी-1 मिरपहियन्ते, क्षेत्रतोऽसवेयाः श्रेणयः, असङ्ख्यातासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानीति भावः, ताश्च। श्रेणयः कियत्य इति चेत् १, उच्यते, प्रतरस्यासक्येयो भागः, प्रतरासययभागप्रमिता इत्यर्थः, तथा चाह-वउवि-13 यसरीरा जहा नेरइयाण'मिति, वैक्रियशरीराणि व्यन्तराणां यथा नैरयिकाणां, केवलं सून्यां विशेषः, तथा चाह-RRAI 'नवर'मित्यादि, नवरं तासां श्रेणीनां विष्कम्भसूचिर्वक्तव्येति शेषः, सा च सुप्रसिद्धत्वान्नोक्ता, कथं सुप्रसिद्धति
१ सूक्ष्मश्च भवति कालस्ततः सूक्ष्मतरं भवति क्षेत्र । अङ्गुलमात्रायां श्रेणावुत्सर्पिण्योऽसङ्खयेयाः ॥ १ ॥
~168~