________________
आगम
(१५)
प्रत
सूत्रांक
[१२३
-१२४]
दीप
अनुक्रम
[३२८
-३२९]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
पदं [६],
------- उद्देशकः [--], -------------- दारं [२], [------- - मूलं [१२३-१२४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापना
याः मल
य० वृत्ती.
॥२०६ ॥
sentatoesses
हिया उचवाएणं पद्मत्ता ?, गोयमा ! जहनेणं एवं समयं उकोसेणं चरबीसं मुहुत्ता, गन्भवतियमणुस्साणं पुच्छा, गोयमा ! जहन्नेगं एगं समयं उकोसेणं वारस मुहुत्ता, वाणवंतराणं पुच्छा, गोयमा ! जहनेणं एवं समयं उक्कोसेणं चउवीसं मुहुत्ता, जोइसियाणं पुच्छा, गोयमा ! जहन्नेणं एगं समयं उकोसेणं चउवीसं मुहुत्ता, सोहम्मे कप्पे देवा णं भंते ! केवइयं कालं विरहिया उवाएणं पन्नता ?, गोयमा ! जहन्नेणं एवं समयं उकोसेणं चउवीसं मुहुत्ता, ईसाणे कप्पे देवाणं पुच्छा, गोयमा ! जहनेणं एवं समयं उकोसेणं चउक्तीसं मुहुत्ता, सगँकुमारे कप्पे देवाणं पुच्छा, गोयमा ! जहनेणं एगं समयं उक्कोसेणं णव राईदियाई, माहिंदे देवाणं पुच्छा, गोयमा ! जहनेगं एवं समयं उक्कोसेणं बारस राईदियाणं दस , बंगलो देवा पुच्छा, गोयमा ! जहनेणं एवं समयं उकोसेणं अद्धतेवीस राईदियाई, लंगदेवाणं पुच्छा, गोमा ! जहणं एवं समयं उकोसेणं पणतालीस राईदियाई, महासुकदेवाणं पुच्छा, गोषमा ! जहनेणं एवं समयं उक्कोसेणं असीई राईदियाई, सहस्सारे देवाणं पुच्छा, गोयमा ! जहनेणं एवं समयं उक्कोसेणं राईदियसयं, आणयदेवपुच्छा, गोमा ! नेणं एवं समयं उकोसेणं संखेज्जमासा, पाणयदेवाणं पुच्छा, गोयमा ! जहणं एवं समयं उकोसेण संखेजमासा, आरणदेवाणं पुच्छा, गोयमा ! जहनेणं एवं समयं उकोसेणं संखिजवासा, अच्चुयदेवाणं पुच्छा, गोमा ! जहणं एवं समयं उकोसेणं संखिज्जवासा, हिट्टिमगेविजाणं पुच्छा, गोयमा ! जहनेणं एवं समयं उकोसेणं संखिञ्जाई वाससयाई, मज्झिमगेविञ्जाणं पुच्छा, गोयमा ! जहनेणं एवं समयं उकोसेणं संखिजाई वाससहस्साई, उदरिमगेविजाणं पुच्छा, गोयमा ! जहोणं एवं समयं उक्कोसेणं संखिजाई वाससयसहस्सा, विजयवेजयंत जयंत अपराजितदेवाणं
Eucation International
For Penal Use Only
~16~
६ उपपातोद्वर्त्तना
पदे रत्नप्रभादिभेदे
रुपपात
विरहः सू.
१२३
॥ २०६॥