________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [८], --------------- उद्देशक: -1, -------------- दारं [२], -------------- मूलं [१२३-१२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१२३
-१२४]
जहन्नेणं एग समयं उकोसेणं अद्भमासं, पंकप्पभापुढविनेरड्या णं भंते ! केवइयं कालं विरहिया उवयाएणं पता, गोयमा! जहणं एगं समयं उकोसेणं मासं, धूमप्पभापुढविनेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नता, गोयमा ! जहन्नेणं एगं समयं उकोसेणं दो मासा, तमापुढविनेरड्या ण भंते ! केवइयं कालं विरहिया उववाएणं पन्नता?, गोयमा ! जहन्नेणं एग समयं उकोसेणं चत्तारि मासा, अहेसचमापुडविनेरइया णं भंते ! केवइयं कालं विरहिया उववाएण पन्नता, गोयमा! जहनेणं एग समयं उक्कोसेणं छम्मासा, असुरकुमारा गं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्नेणं एग समयं उकोसेणं चउनीसं मुहुत्ता, नागकुमारा पं भंते ! केवइयं कालं विरहिया उववाएणं पन्नता ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं चञ्चीसं मुहुत्ता, एवं सुवनकुमाराणं विज्जुकुमाराणं अग्गिकुमाराणं दीवकुमाराणं दिसाकुमाराणं उदहिकुमाराणं वाउकुमारार्ण थणियकुमाराणं पत्तेयं जहनेणं एग समय उक्कोसेणं चउबीसं मुहुत्ता, पुढविकाइया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नता ?, गोयमा! अणुसमयमविरहियं उववाएणं पनत्ता, एवं आउकाइयाणवि तेउकाइयाणवि वाउकाइयाणवि वणस्सइकाइयाणवि अणुसमयं अविरहिया उववाएगं पन्नत्ता । बेइंदिया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्नेणं एगं समयं उकोसणं अंतोमुहत्तं एवं तेइंदियचउरिदिया । समुच्छिमपंचिदियतिरिक्खजोणिया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नता?, गोयमा! जहन्नेणं एग समयं उकोसेणं अंतोमुहुर्त, गम्भवकतियपंचेंदियतिरिक्खजोणिया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता, गोयमा ! जहन्नेणं एग समयं उक्कोसेणं बारस मुहुत्ता, संमुच्छिममणुस्सा णं भंते ! केवइयं कालं विर
दीप अनुक्रम [३२८-३२९]
cer
~15