SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], ------------- उद्देशक: [-], ------------- दारं -,------------- मूलं [१७७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: १२ थरी प्रज्ञापनायाः मल- य.वृत्ती. प्रत सूत्रांक रपद ॥२७॥ [१७८] दीप अनुक्रम [४०२] एवं कार्मणशरीराण्यपि बद्धानि मुक्तानि च भावनीयानि, तैजसैः सह समानसङ्ख्यत्वात् । उक्तान्यौधिकानि पञ्चापि शरीराणि, सम्प्रति नैरयिकादिविशेषणविशेपितानि चिन्त्यन्तेनेरइयाणं भंते ! केवतिया ओरालियसरीरा पं० १, गो! दुविहा पं०,०-बद्धेल्लमा य मुफेल्लगा य, तत्थ गंजे ते बद्धेल्लगा ते णं णत्थि, तत्थ णं जे ते मुकेल्लगा ते णं अणंता जहा ओरालियमुकेल्लगा तहा भाणियचा | नेरइयाणं भंते ! केवइया वेउबियसरीरा पं०१, गो. दु०, तं०--बद्धेल्लगा य मुक्केल्लगा य, तत्थ णं जे ते बद्धेल्लगा ते णं असंखेज्जा, असंखेज्जाहिं उस्सप्पिणिओसप्पिणिहिं अबहीरंति कालतो, खेचतो असंखिज्जाओ सेढीओ पयरस्स असंखेजहभागो, तासि णं सेढीणं विक्खंभमूई अंगुलपढमवग्गमूलं वितीयवग्गमूलपडप्पण्णं अहवर्ण अंगुलवितीयवग्गमूलघणप्पमाणमेचाओ सेढीतो, तत्थ णं जे ते मुकेल्लगा ते गं जहा ओरालियस्स मुक्केलगातहा भाणियचा । नेरइयाणं भंते ! केवइआ आहारगसरीरा पं०१, गो. दु० त०-बद्धे० मुक्के, एवं जहा ओरालिए बद्धेल्लगा मुकेल्लया य भणिया तहेव आहारगावि भाणियबा, तेयाकम्मगाई जहा एएसिं चेव बेउवियाई (सूत्र १७८)। 'नेरइयाणं भंते !' इत्यादि, नैरयिकाणां बद्धान्यौदारिकशरीराणि न सन्ति, भवप्रत्ययतस्तेषामौदारिकशरीरास- म्भवात् , मुक्तान्यौधिकमुक्तौदारिकशरीरवत्, वैक्रियाणि बद्धानि यावन्तो नैरयिकास्तावत्प्रमाणानि, तानि चासययानि, तदेवासङ्ख्येयत्वं कालक्षेत्राभ्यां प्ररूपयति-'असंखेजाहि' इत्यादि, कालतः परिमाणं प्रतिसमयमेकैकश २७en ~152
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy