________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [१२], ------------- उद्देशक: [-], ------------- दारं -,------------- मूलं [१७६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१७६]
IS औदारिकात् वैक्रियस्य वर्गणासु प्रदेशवाहुल्यं वैक्रियादाहारकस्याहारकादपि तैजसस्य तैजसादपि कार्मणस्येति, एता
न्येव शरीराणि नैरयिकादिषु सम्भवतश्चिन्तयति-'नेरइयाणं भंते ! केवइया सरीरा पण्णत्ता' इत्यादि, पाठसिद्धं, शरीराणि च जीवानां द्विविधानि, तद्यथा-बद्धानि मुक्तानि च, तत्र यानि चिन्ताकाले जीयैः परिगृहीतानि वर्तन्ते तानि बद्धानि, यानि च पूर्वभवेषु परित्यक्तानि तानि मुक्तानि, तेषां बद्धानां मुक्तानां च परिमाणमिदानीं द्रव्यक्षेत्रकालैः प्ररूपणीय, तत्र द्रव्यैरभव्यादिभिः क्षेत्रेण श्रेणिप्रतरादिना कालेनाबलिकादिना, तत्रौदारिकशरीरमधिकृत्याहकेवड्या णं भंते ! ओरालियसरीरया पं०१, गो० दुविहा पं०,०---बद्धिल्लया य मुकिल्लया य, तत्थ ण जे ते बद्धेल्लगा ते णं असंखेजा असंखेजाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो, खेत्ततो असंखेजा लोगा, तत्थ णं जे ते मुकेल्लया ते गं अर्णता अणंताहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो खेत्तओ अर्णता लोगा अभवसिद्धिएहितो अणंतगुणा सिद्धा(ण)णतभागो। केवतियाणे भंते ! वेउवियसरीरया पं०१, गो! दुविहा पं०, तर-बद्धेल्लया य मुकेल्लगा य, तत्थ णं जे ते बद्धेल्गा तेणं असंखेज्जा असंखे जाहिं उस्सप्पिणिओसप्पिणीहि अवहीरति कालतो खेत्ततो असंखेज्जातो सेढीओ पयरस्स असंखेजतिभागो, तत्थ णं जे ते मुक्केल्लगा ते णं अणंता अणंताहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो जहा ओरालियस्स मुफेल्लया तहेव वेउवियस्सवि भाणियबा । केवतिया णं भंते ! आहारगसरीरया पण्णता,
एन्टरटseserceaeee
टाएersectsecre
दीप अनुक्रम [४००]
wereumstaram.org
औदारिक-आदि शरीराणां स्वरुपम्
~143~