SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], ------------- उद्देशक: [-], ------------- दारं -,------------- मूलं [१७६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक प्रज्ञापनाया: मलय० वृत्ती. ॥२६॥ [१७६] विउवियं होजा तं तु अणवट्टियप्पमाणं, अवडियं पुण पंच धणुसयाई अहेसत्तमाए, इमं पुण अवट्ठियप्पमाणं साइरेग १२ शरीजोयणसहस्सं वनस्पतीना"मिति, अथवा उरलं-विरलप्रदेश न तु घनं स्वल्पप्रदेशोपचितत्वात् बृहत्त्वाच भेण्ड- | रपदं वत् , यदिवा ओरालं-समयपरिभाषया मांसास्थित्रावाद्यवबद्धं, सर्वत्र खार्थिक इकप्रत्ययः, इहोदारमेव औदारिक, पृषोदरादित्वादिष्टरूपनिष्पत्तिः, प्राकृतत्वात् ओरालियमिति, उक्तं च-तत्थोदारमुरालं उरलं ओरालमेव विष्णेयं । ओरालियति पढम पहुच तित्थेसरसरीरं ॥१॥ भण्णइ य तहोरालं वित्थरवंतं वणस्सई पप्प । पगईऍ नत्थिी अण्णं एहमित्तं विसालंति ॥ २॥ उरलं वपएसोचियंति महलगं जहा भिण्डं । मंसटिण्हारुबद्धं ओरालं सम-IN यपरिभासा ॥३॥" ११ तथा विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रिय, उक्तं च-"विविहा विसिहगा चा किरिया तीए उजं भवं तमिह । वेउवियं तयं पुण नारगदेवाण पगईए ॥१॥" अथवा वैकुर्विकमिति शब्दसंस्कारः, तत्र विकुर्य इति सिद्धान्तप्रसिद्धोऽयं धातुः, विकुर्वणं विकुर्वः विविधा क्रिया इत्यर्थः, तेन निर्वृत्तं बैकुर्विकं २, तथा चतुर्दशपूर्वविदा कार्योत्पत्ती योगबलेनाहियते इत्याहारकं ३, तेजसो विकारस्तैजसं ४, कर्मणो जातं कर्मजमिति ५। नन्वौदारिकादीनां शरीराणामित्थमुपन्यासे किञ्चिदस्ति प्रयोजनमुत यथाकथञ्चिदेप प्रवृत्त इति ?, ॥२६९॥ उच्यते, अस्तीति ब्रूमः, किं तदिति चेत्, उच्यते, परम्परप्रदेशसौक्ष्म्यं परम्परं वर्गणासु प्रदेशवाहुल्यं (च), तथा हि-औदारिकात् वैक्रियस्य प्रदेशसौक्ष्म्यं वैक्रियादप्याहारकस्य आहारकादपि तैजसस्य तैजसादपि कार्मणस्य, तथा 209929202929782 दीप अनुक्रम [४००] estere ~142~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy