________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ------------- उद्देशक: [-], ------------ दारं ------------- मूलं [१६५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१६५]
गाथा:
प्रज्ञापना
नकारणव्यतिरेकेण किमादिः-मौलं कारणं यस्याः सा किमादिका, तथा किंप्रभवा-कस्मात् प्रभव-उत्पादो ११भाषाया मल-10 यस्याः सा किंप्रभवा, सत्यपि मीले कारणे पुनः कस्मात् कारणान्तरादुत्पद्यते इति भावः, तथा किंसंस्थितेति- पर्द यवृत्ती. केनाकारेण संस्थिता किंसंस्थिता, कस्येव संस्थानमस्खा इति भावः, तथा किंपर्यवसिता इति-कस्मिन् स्थाने
पर्यवसिता-निष्ठां गता किंपर्यवसिता ?, भगवानाह-गौतम ! 'जीवादिका' जीव आदि:-मौलं कारणं यस्याः सा ॥२५॥
जीवादिका जीवगततथाविधप्रयलमन्तरेणावबोधवीजभूतभाषाया असम्भवात् , आह च भगवान् भद्रबाहुखामी"तिविहमि सरीरंमि जीवपएसा हवंति जीवस्स । जेहि उ गेण्हइ गहणं तो भासद भासओ भासं ॥१॥" 'किंप-IN
भवा' इत्यस्य निर्वचनमाह-शरीरप्रभवा' औदारिकवैक्रियाहारकान्यतमशरीरसामर्थ्यादेव भाषाद्रव्यविनिर्गतेः, तथा IS सिंस्थिता इत्यस्य निर्वचनं 'वजसंस्थिता' बज्रस्येव संस्थानं यस्याः सा वज्रसंस्थिता, भाषाद्रव्याणि हि तथाविधप्र
यननिसृष्टानि सन्ति सकलमपि लोकमभिव्यामवन्ति, लोकश्च वज्राकारसंस्थित इति सापि बज्रसंस्थिता, 'किंपयेव-18 |सिते'त्यत्र निर्वचनं लोकान्तपर्यवसिता, परतो भाषाद्रव्याणां गत्युपष्टम्भकधर्मास्तिकायाभावतो गमनासम्भवात्, प्रज्ञप्ता मया शेषेव तीर्थकृद्भिः॥ पुनरपि प्रश्नमाह-'भासा कतो य पभवा' इत्यादि, भाषा कुतो-योगात् प्रभव- २५६॥
१ त्रिविधे शरीरे (औदारिकवैक्रियाहारकेषु ) जीवप्रदेशाः भवन्ति जीवस्य ( संबद्धा इति ज्ञापनाय) यैस्तु गृह्णाति ग्रहणं (भाषाद्रव्यं ) ततो भाषते भाषकः (प्राहक एव ) भाषा ( भाषणसमय एव भाषात्वज्ञापनाय ) ॥१॥
1299992836
दीप अनुक्रम [३७९-३८८]
SARERainintamasana
~116~