SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ------------- उद्देशक: [-], ------------ दारं ------------- मूलं [१६५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१६५] गाथा: प्रज्ञापना नकारणव्यतिरेकेण किमादिः-मौलं कारणं यस्याः सा किमादिका, तथा किंप्रभवा-कस्मात् प्रभव-उत्पादो ११भाषाया मल-10 यस्याः सा किंप्रभवा, सत्यपि मीले कारणे पुनः कस्मात् कारणान्तरादुत्पद्यते इति भावः, तथा किंसंस्थितेति- पर्द यवृत्ती. केनाकारेण संस्थिता किंसंस्थिता, कस्येव संस्थानमस्खा इति भावः, तथा किंपर्यवसिता इति-कस्मिन् स्थाने पर्यवसिता-निष्ठां गता किंपर्यवसिता ?, भगवानाह-गौतम ! 'जीवादिका' जीव आदि:-मौलं कारणं यस्याः सा ॥२५॥ जीवादिका जीवगततथाविधप्रयलमन्तरेणावबोधवीजभूतभाषाया असम्भवात् , आह च भगवान् भद्रबाहुखामी"तिविहमि सरीरंमि जीवपएसा हवंति जीवस्स । जेहि उ गेण्हइ गहणं तो भासद भासओ भासं ॥१॥" 'किंप-IN भवा' इत्यस्य निर्वचनमाह-शरीरप्रभवा' औदारिकवैक्रियाहारकान्यतमशरीरसामर्थ्यादेव भाषाद्रव्यविनिर्गतेः, तथा IS सिंस्थिता इत्यस्य निर्वचनं 'वजसंस्थिता' बज्रस्येव संस्थानं यस्याः सा वज्रसंस्थिता, भाषाद्रव्याणि हि तथाविधप्र यननिसृष्टानि सन्ति सकलमपि लोकमभिव्यामवन्ति, लोकश्च वज्राकारसंस्थित इति सापि बज्रसंस्थिता, 'किंपयेव-18 |सिते'त्यत्र निर्वचनं लोकान्तपर्यवसिता, परतो भाषाद्रव्याणां गत्युपष्टम्भकधर्मास्तिकायाभावतो गमनासम्भवात्, प्रज्ञप्ता मया शेषेव तीर्थकृद्भिः॥ पुनरपि प्रश्नमाह-'भासा कतो य पभवा' इत्यादि, भाषा कुतो-योगात् प्रभव- २५६॥ १ त्रिविधे शरीरे (औदारिकवैक्रियाहारकेषु ) जीवप्रदेशाः भवन्ति जीवस्य ( संबद्धा इति ज्ञापनाय) यैस्तु गृह्णाति ग्रहणं (भाषाद्रव्यं ) ततो भाषते भाषकः (प्राहक एव ) भाषा ( भाषणसमय एव भाषात्वज्ञापनाय ) ॥१॥ 1299992836 दीप अनुक्रम [३७९-३८८] SARERainintamasana ~116~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy