________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], --------------- उद्देशक: -1, -------------- दारं -1, -------------- मूलं [१६२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
प्रज्ञापनाया: मलया वृत्ती.
पदं
सूत्रांक [१६२]
॥२५०॥
दीप अनुक्रम [३७६]
बाधिनी इतरा च, तत्र या खपरानुग्रहबुया शाठ्यमन्तरेण आमुष्मिकफलसाधनाय प्रतिपन्नैहिकालम्बनप्रयोजना१भाषाविवक्षितकार्यप्रसाधनसामर्थ्ययुक्ता विनीतस्यादिविनेयजनविषया सा परलोकाबाधिनी एव च साधूना प्रज्ञापनी | परलोकाबाधनात्, इतरा वितरविषया, सा च स्वपरसङ्क्लेशजननात् सृषेत्यप्रज्ञापनी साधुवर्गस्य, उक्तं च-"अविणी-IN यमाणवतो किलिस्सई भासई मुसं तह य । घंटालोह नाउं को कडकरणे पवत्तेजा? ॥१॥" क्रिया हि द्रव्यं । विनमयति नाद्रव्यमित्यभिप्रायः । 'अह भंते ! जा य इत्थिपण्णवणी' इत्यादि अथ भदन्त ! या च भाषा स्त्रीप्रज्ञापनी-स्त्रीलक्षणप्रतिपादिका, 'योनिर्मंदुत्वमस्थैर्य मुग्धते'त्यादिरूपा, या च पुंप्रज्ञापनी-पुरुषलक्षणप्रतिपादिका 'मेहनं खरता दाय' इत्यादिरूपा या च [.६...] नपुंसकमज्ञापनी-नपुंसकलक्षणाभिधायिनी 'स्तनादि-15 श्मश्रुके शादिभावाभावसमन्वितमित्यादिलक्षणा प्रज्ञापनीयं भाषा नेपा भाषा मृषेति !, कोऽत्राभिप्राय इति चेत्, उच्यते, एहसीलिझादयः शब्दाः शान्दव्यवहारवलादन्यत्रापि प्रवर्तन्ते, यथा खट्टाघटकुव्यादयः सदादिप्यर्थेषु, न खलु तत्र यथोक्तानि ख्यादिलक्षणानि सन्ति यथोक्तं प्राक, ततः किमियमव्यापकत्वात् ख्यादिलक्षणप्रतिपादिका भाषा न वक्तव्या आहोश्चित् वक्तव्येति संशयापन्नः पृष्टवान्, अत्र भगवानाह-'हंता गोयमे त्यादि, अक्षरगम
॥२५॥ निका सुप्रतीता, भावार्थस्त्ययं-इह ख्यादिलक्षणं द्विधा-शाब्दव्यवहारानुगतं वेदानुगतं च, तत्र यदा शाब्दव्य
१ अविनीतमाशापयम् हिश्यति भाषते मृषा तथा च । घण्टालोहं च ज्ञात्वा कः कटकरणे प्रवत्तेत ॥१॥
~ 104~