SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], --------------- उद्देशक: [-1,--------------- दारं -1, --------------- मूलं [२८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२८] से किं तं तेइंदियसंसारसमावनजीवपत्रवणा?, तेइंदियसंसारसमावनजीवपन्नवणा अणेगविहा पन्नता, तं-ओवइया रोहिणिया कुंथ पिपीलिया उसगा उद्देहिया उक्कलिया उप्पाया उप्पडा तणहारा कहहारा मालुया पत्चाहारा तणवेंटिया पत्तबेटिया पुप्फबेटिया फलबेंटिया बीयाटिया तेवुरणमिजिया तओसिमिजिया कप्पासहिमिजिया हिल्लिया झिल्लिया झिंगिरा किंगिरिडा बाहुया लहुया सुभगा सोवस्थिया सुयर्वेटा इंदकाइया इंदगोवया तुरुतुंबगा कुच्छलवाहगा जूया हालाहला पिसुया सयवाइया गोम्ही हत्यिसोंडा, जे यावबे तहप्पगारा, सचे ते संमुच्छिमा नपुंसगा, ते समासओ दुविहा पन्नता, त-पजत्नगा य अपजत्तगा य, एएसिणं एवमाझ्याणं तेइंदियाणं पजत्तापजत्ताणं अह जाइकुलकोडिजोणिप्पमुहसयसहस्सा भवंतीतिमक्खायं, सेत्तं तेइंदियसंसारसमावनजीवपन्नवणा । (मू०२८) . 'अथ का सा त्रीन्द्रियसंसारसमापन्नजीवप्रज्ञापना १, भगवानाह-त्रीन्द्रियसंसारसमापन्नजीवप्रज्ञापना अनेकविधा प्रज्ञप्ता, तामेव तद्यथेत्यादिनोपदर्शयति, एते च औपयिकप्रभृतयस्त्रीन्द्रिया देशविशेषतो लोकतश्चावगन्तव्याः, नवरं | गोम्ही-कर्णसियालिया 'जे यावन्ने सहप्पगारा' येऽपि चान्ये तथाप्रकारास्ते सर्वे त्रीन्द्रिया ज्ञातव्या इति शेषः, सब्वे 'ते संमुच्छिमानपुंसका' इत्यादि पूर्ववत् , 'एतेसिण'मित्यादि, एतेषां-त्रीन्द्रियाणामेवमादिकानाम्-औपयिकप्र-II भृतीनां पर्याप्तापर्याप्सानां सर्वसङ्ख्यया अष्टौ जातिकुलकोटीनां योनिप्रमुखाणि-योनिप्रवाहाणि शतसहस्राणि भवन्ति, अष्टौ कुलकोटिलक्षा भवन्तीति भावः, इत्याख्यातं तीर्थकृद्भिः, उपसंहारमाह-'सेत्त मित्यादि । तदेवमुक्ता त्रीन्द्रिय दीप अनुक्रम [१५०] अत्र त्रिइन्द्रिय-जीवस्य प्रज्ञापना आरभ्यते ~95
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy