________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [१], --------------- उद्देशक: [-1,--------------- दारं -1, --------------- मूलं [२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रज्ञापना-
प्रत
याः मल
य० वृत्ती.
सूत्राक [२७]
॥४१॥
दीप अनुक्रम [१४९]
तथाप्रकारा-एवंप्रकारा मृतककडेवरसम्भूतकृम्यादयस्ते सर्वे द्वीन्द्रिया ज्ञातव्याः, ते संमुर्छिमत्वादेव च नपुंसकाः, 8|| |१ प्रज्ञापसंमुर्छिमानामवश्यं नपुंसकत्वात् 'नारकसंमुर्छिमा नपुंसका' (निनपुंसकानि तत्त्वा-अ-२-५०) इतिवचनात् , 'ते || नापदे द्वीसमासओ' इत्यादि, ते द्वीन्द्रियाः समासतः-संक्षेपेण द्विविधाः प्रजासाः, तद्यथा-पर्याप्तकाश्च अपर्याप्तकाश्च, चशब्दो।
|न्द्रियमयोनिकुलभेदेन खगतानेकभेदसूचकी, एतेषांद्वीन्द्रियाणामेवमादीनां पुलाकृम्यादीनां द्वीन्द्रियाणां पर्याप्सापर्याप्सादीनां
ज्ञाप. सर्वसङ्ख्यया सर्वजातिकुलकोटीनां योनिप्रमुखाणि-योनिप्रवहाणि योनिशतसहस्राणि भवन्ति, सप्त जातिकुलको
(सू. २७) टिलक्षा भवन्तीति भावः, इत्याख्यातं तीर्थकृद्भिः, मकारोऽलाक्षणिकः, इयमत्र भावना-इह जातिकुलयोनीनां परिज्ञानार्थमिदं परिस्थूरमुदाहरणं पूर्वाचार्यरुपदर्शितम् , तद्यथा-जातिरिति किल तिर्यग्गतिः तस्याः कुलानि-कृमिकीटवृश्चिकादीनि, इमानि च कुलानि योनिप्रमुखाणि, तथाहि-एकस्यामेव योनी अनेकानि कुलानि भवन्ति, यथा । छगणयोनी कृमिकुलं कीटकुलं वृश्चिककुलमित्यादि, अथवा जातिकुलमित्येकं पदम् , जातिकुलयोन्योश्च परस्परं विशेषः, एकस्यामपि योनी अनेकजातिकुलसम्भवात्, यथा एकस्यामेव योनौ कृमिजातिकुलं कीटकजातिकुलं वृश्चिक- ॥४१॥ |जातिकुलमित्यादि, एवं च एकस्यामेव योनाववान्तरजातिभेदभावादनेकानि योनिप्रवहाणि जातिकुलानि सम्भवन्तीत्युपपद्यन्ते, वीन्द्रियाणां सप्त जातिकुलकोटीनां शतसहस्राणाम् , उपसंहारमाह-'सेत्त' मित्यादि, सैषा वीन्द्रियसंसारसमापन्नजीवप्रज्ञापना ॥ सम्प्रति त्रीन्द्रियसंसारसमापन्नजीवप्रज्ञापनार्थमाह
~94~