________________
आगम (१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ------------उद्देशक: [-], ------------ दारं [-], ------------ मूलं [२६] + गाथा: (९५-१०५+प्र०१) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[२६]
प्रज्ञापनायाः मलय० वृत्ती.
॥४०॥
गाथा: + प्र०
कतरुजीवा असवयेयलोकाकाशप्रदेशप्रमाणा भवन्ति ॥ १.१ ॥ सम्प्रति पर्याप्तापर्याप्तभेदेन प्रत्येकसाधारणवनस्प-12
१प्रज्ञापतिजीवानां प्रमाणमाह-पर्यासाः प्रत्येकवनस्पतिजीवाः धनीकृतस्य सम्बन्धिनः प्रतरस्य असहयेयतमे मागे थावन्त
नापदे साआकाशप्रदेशातावत्प्रमाणा भवन्ति, अपर्यासानी पुनः प्रत्येकतरुजीवानामसङ्ख्यया लोकाः परिमाणे, पोसानी
धारणलअपर्याप्तानां च साधारणजीवानां अनन्तलोकाः, किमुक्त भवति ?-असायेयलोकाकाशप्रदेशप्रमाणा अपयांसाः क्षणं प्रत्येकतरवः, अनन्तलोंकाकाशप्रदेशप्रमाणाः पर्याप्ता अपर्यासाश्च साधारणजीवा इति ॥ १०२ ।। 'जे यावन्ने तहप्पमारा' इति, येवि चान्ये-नुक्तरूपालथाप्रकाराः प्रत्येकतरुरूपा साधारणरूपाश्च, तेऽपि वनस्पतिकायत्वेन प्रतिषसव्याः, ते समासों इखादि प्राग्वत् , नेवरं यत्रैको बादरपर्याप्तस्तत्र तनिश्रया अपर्यासाः कदाचित् समयेयाः, कदाचिदसङ्ख्येया कदापिनन्ता, प्रत्येकतरवः सङ्ख्यया असहया वा, साधारणास्तु नियमादनन्ता इति भावः॥ 'एतेषां' साधारणप्रखेकतररूपााँ वनस्पतिविशेषाणां वक्ष्यमाणानामिमाः-विशेषप्रतिपादिका वक्ष्यमाणा गाया अनुगन्तव्याः-प्रतिपत्तव्याः, ता एवाह-'तंजहा' तद्यथा-'केदा येत्यादि गायात्रय 'कन्दा सूरणकन्दादयः कन्दमूलानि वृक्षमूलानि च साधारणवनस्पतिविशेषाः 'गुच्छा' गुल्मा, वत्यश्च प्रतीताः 'येणुका' वंशास्तृणानि-19॥४०॥ अर्जुनादीनि ॥१३॥ पद्मोत्पलशनाटकानि प्रतीतानि 'हडो' जलजवनस्पतिविशेषः सेवालः-प्रसिद्धः कृष्णकपनकावककच्छभाणिकन्तुकार-साधारणयनस्पतिविशेषाः॥१०४॥ एतेषामेकोनविंशतिसयानां त्वगादिशु मध्ये
दीप अनुक्रम [१३५
-१४८]
~92~