________________
आगम
(१५)
प्रत
सूत्रांक
[२६]
गाथा:
+ प्र०
दीप
अनुक्रम
[१३५
-१४८]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः)
पदं [१], | ------------ उद्देशकः [-], ------------ दारं [-], - मूलं [२६] + गाथा: ( ९५ - १०५+प्र०१ ) पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
➖➖➖➖➖➖➖➖➖➖➖➖
प्रतीतिपथमवतरन्ति तथा प्रतिपादयन्नाह--यथा अयोगोलो ध्मातः सन् तप्ततपनीयसंकाशः सर्वोऽभिपरिणतो भवति तथा निगोदजीवान् जानीहि निगोदरूपेऽप्येकैकस्मिन् शरीरे तच्छरीरात्मकतया अनन्तान् जीवान् परिण| तान् जानीहि ॥ ९८॥ एवं च सति - एकस्य द्वयोस्त्रयाणां यावत्संख्येयानां वाशब्दादसंख्येयानां वा निगोदजीवानां शरीराणि द्रष्टुं न शक्यानि, कुत इति चेत् ?, उच्यते-अभावात्, न हि एकादिजीवगृहीतानि अनन्तवनस्पतिशरीराणि सन्ति, अनन्तजीवपिण्डात्मकत्वात्तेषाम् कथं तर्हि उपलभ्यानि ?, इत्यत आह-'दीसंती' त्यादि, दृश्यन्ते शरीराणि निगोदजीवानां - बादरनिगोदजीवानां अनन्तानां न तु सूक्ष्मनिगोदजीवानां तेषां शरीराणामनन्तजीवसङ्घातात्मक| त्वेऽप्यनुपलभ्यस्वभावत्वात् तथासूक्ष्मपरिणामपरिणतत्वात्, अथ कथमेतदवसीयते - निगोदरूपशरीरं नियमादनन्तजीवपरिणामाविर्भावितं भवति ?, उच्यते - जिनवचनात् तच्चेदम् 'गोठा य असंखेज्या होंति निगोया असंखया गोले । एकेको य निगोओ अनंतजीवो मुणेयब्धो ॥ १ ॥ ॥ ९९ ॥ सम्प्रति एतेषामेव निगोदजीवानां प्रमाणमभि| धित्सुराह एकैकस्मिन् ठोकाकाशप्रदेशे एकैकं निगोदजीवं स्थापय, एवमेकैकस्मिन् आकाशप्रदेशे एकैकजीवरचनया मीयमानाः 'अनन्तलोका' अनन्तलोकाकाशप्रमाणा निगोदजीवा भवन्ति ॥ १०० ॥ सम्प्रति प्रत्येकवनस्पतिजीवप्रमाणमाह-एकैकस्मिन् लोकाकाशप्रदेशे एकैकं प्रत्येक वनस्पतिजीवं स्थापय, एवमुक्तप्रकारेण मीयमानाः प्रत्ये१ गोलावासंख्येया भवन्ति निगोदा असंख्येया गोलके । एकैकश्च निगोदोऽनन्तजीवो ज्ञातव्यः ॥ १ ॥
For Peralata Use Only
~91~