________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं -1, ---------------- उद्देशक: [-], ---------------- दारं [-], ---------------- मूलं -] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
RRRRRRRRRRRRRRRRRRRRRRRRS
अहम् । श्रीमच्छयामाचार्यद्वन्धं श्रीमन्मलयगिर्याचार्यविहितविवरणयुतं श्रीप्रज्ञापनोपाङ्गम् भाग-१
प्रकाशयित्री-कर्पटवाणिज्यपुरीयश्रेष्ठिमीठाभाइकल्याणचंद्राख्यसंस्थाद्वारागतश्रीसङ्घसत्कभगवतासूत्राय२३३१ रूप्यक एकत्रिंशदधिकत्रयोविंशतिशतश्रेष्ठिमगनलालभाइचन्द्रकारितसुधातुमयखमप्रभवसप्तत्यधिकैकादशशत ११७० रूप्यकसाहाय्येनागमोदयसमितिः श्रेष्ठिसुरचन्द्रात्मजवेणीचन्द्रद्वारा
मोहमय्यां 'निर्णयसागर' मुद्रणालये रामचंद्र येसु शेडगेद्वारा मुद्रयित्वा प्रकाशितम् ।
EPSARAS-IPPERS
वीरसंवत् २४४४ विक्रमसंवत् १९७४ काईष्ट १९१८.
वेतनं ३-१४-० [Rs. 3-14-01
।
प्रतयः १...]
प्रज्ञापना (उपांग)सूत्रस्य मूल “टाइटल पेज"
~9~