SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ------------ उद्देशक: -,------------दारं -1, ------------ मूलं [...२५] + गाथा: (९३-९४) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२५] गाथा: उच्यते, कति साधारणं शरीर निर्वय॑ते तदा साधारण एव भवति, अथ प्रत्येकशरीर ततः प्रत्येक इति, कियतः कालातून प्रत्येको भवति इति चेत्, उच्यते, अन्तर्मुहर्चात्, तथाहि-निगोदानामुत्कर्षतोऽप्यन्तर्मुहूर्त कालं यावलियतिरुक्का स्तोऽन्तर्मुहूर्तात्परतो विवर्द्धमानः प्रत्येको भवतीति ॥ ९३-९४ ॥ सम्प्रति साधारणलक्षणमाह समयं चकताणं समयं तेसिं सरीरनिवत्ती । समय आणुग्गहणं समयं ऊसासनीसासो ॥ ९५ ॥ इफस्स उजं गहणं बहूण साहारणाण तं चेव । जे बहुयाणं गहणं समासओ तंपि इक्कस्स ॥ ९६ ॥ साहारणमाहारो साहारणमाणुपाणगहणं च । साहारणजीवाणं साहारणलक्खणं एवं ॥ ९७॥ जह अयगोलो धंतो जाओ तत्ततवणिजसंकासो । सबो अगणिपरिणी निगोयजीवे तहा जाण ॥ ९८ ।। एगस्स दोण्ह तिण्ह व संखिजाण व न पासिउं सका । दीसंति सरीराई निगोयजीवाणणताणं ॥ ९९ ॥ लोगागासपएसे निगोयजीवं ठवेहि इकिकं । एवं मविजमाणा हवंति लोगा अणंता उ ॥१०॥ लोगामासपएसे परित्तजीवं ठवेहि इकिक । एवं मविञ्जमाणा हवंति लोगा असंखिजा ॥१०१॥ पत्तेया पजत्ता पयरस्स असंखभागमिता उ । लोगाऽसंखा पजत्तयाण साहारणमणता ॥ १०२।। एएहिं सरीरेहि पञ्चक्खं ते परुविया जीवा । सुहुमा आणागिशा चक्खुप्फास न ते इति (१ प्र०)जे यावो तहप्पगारा, ते समासओ दुविहा पञता, ते०-पजत्तगा व अपचगा य, संस्थ थे जे ते अपजतगा ते णं असंपत्ता, तत्व णं जे ते पज्जत्तगा तेसिणं वनाएसेणं मंधाएसेणं रसाएसेणं फासाएसेणं सहस्सग्गसो विहाणाई, संखिजाई जोणिप्पमुहसयसहस्साई, पजचगनीसाएं अपञ्जत्तमा वकमंति, जत्थ एगो दीप अनुक्रम [१३५१३४] Ja Eco ~89~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy