SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ------------ उद्देशक: -,------------ दारं [-], ------------ मूलं [२५...] + गाथा: (८०-९२) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२५] गाथा: साक्राकारं भङ्गं प्रन्थिस्थाने रजसा व्याप्तिं च विना पृश्चिीसदृशेन भेदेन भास्थानं भवति, सूर्यकरनिकरप्रतसकेदार तरिकाप्रतरखण्डस्खेव समो भनो मवतीतिभावः तमनन्तकार्य विजानीहि ॥ ८॥ पुनरपि लक्षणान्तरमाह-यत्पत्रं सक्षीरं निःक्षीरं वा गूढशिराक-अलक्ष्यमाणशिराविशेषं यदपि च प्रनष्टसन्धि-सर्वथाऽनुपलक्ष्यमाणपत्रार्द्धद्वयसन्धि तदनन्तजीवं विजानीहि ॥ ८१ ॥ सम्प्रति पुष्पादिगतं विशेषमभिधित्सुराह-पुष्पाणि चतुर्विधानि, तद्यथा-जलजानि-सहस्रपत्रादीनि स्थलजानि-कोरण्टकादीनि, एतान्यपि च प्रत्येकं द्विधा, तद्यथा-कानिचिहृन्तबद्धानि अतिमुक्तकप्रभृतीनि कानिचिन्नालबद्धानि जातिपुष्पप्रभृतीनि, अत्र एतेषां मध्ये कानिचित्पत्रादिगतजीवापेक्षया सञ्जयजीवानि कानिचिदसङ्ख्येयजीवानि कानिचिदनन्तजीवानि यथाऽऽगमं बोद्धव्यानि ॥ ८२॥ अत्रैव कश्चिद्विशेषमाह-यानि कानिचित् नालिकाबद्धानि पुष्पाणि जात्यादिगतानि तानि सर्वाण्यपि सङ्ख्यातजीवकानि भणितानि तीर्थकरगणधरैः, निहु:-लिहूपुष्प (योहरपुष्पं) पुनरनन्तजीवं, यान्यपि चान्यानि निहूपुष्पकल्पानि तान्यपि तथाक्विानि-अनन्तजीवात्मकानि ज्ञातव्यानि ॥ ८३॥ पद्मिनीकन्दः-उत्पलिनीकन्दः, अन्तरकन्दो-जलजवनस्पति[विशेषकन्दः, झिल्लिका-बनस्पतिविशेषरूपा, एते सर्वेऽप्यनन्तजीवाः, नवरं पमिन्यादीनां विसे (नाले) मृणाले च किमिति ? (एको जीवः) एकजीवात्मके बिसमृणाले इति भावः ॥८॥ पलण्डुकन्दो लसुनकन्दः कन्दलीकन्दको वनस्पतिविशेषः, कुस्तुम्बकोऽप्येवमेव, एते सर्वेऽपि परित्तजीया' प्रत्येकशरीरजीवात्मकाःप्रतिपत्तव्याः, येऽपि चान्ये दीप अनुक्रम [१२० १३२] म. ७ For P OW ~85
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy