SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ------------ उद्देशक: [-1, ------------दारं -1, ------------ मूलं [२४] + गाथा: (४३-७९) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक मज्ञापनायाः मलय.वृत्ता . RAdese [२४] ३५॥ गाथा: तणुययरी भवे । परित्तजीवा उ सा छल्ली, जे यावन्ना तहाविहा ।।७८॥ जीसे सालाए कहाओ, छल्ली तणुयपरी भवे । परित्त- १प्रज्ञापजीवा उ सा छल्ली, जे यावन्ना तहाविहा ॥ ७९ ॥ (मू०२४) नापदे सा'से किं त'मित्यादि, अथ के ते साधारणशरीरबादरवनस्पतिकायिकाः, सूरिराह-साधारणशरीरबादरवनस्प-18 धारणवन. (सू. २४) तिकायिका अनेकविधाः प्रज्ञप्ताः, तद्यथा-'अवए'इत्यादि, एते च केचिदतिप्रसिद्धत्वात्केचिद्देशविशेषतः खयमवग-1 न्तव्याः। 'जे यावन्ने तहाविहा' इति, येऽपि चान्ये-उक्तव्यतिरिक्तास्तथाप्रकारा उक्तप्रकारास्तेऽपि अनन्तजीया ज्ञातव्याः । 'तणे'त्यादि, तृणमूलं कन्दमूलं यचापरं वंशीमूलं, एतेषां मध्ये कचिजातिभेदतो देशभेदतो वा सङ्ख्याता जीवाः कचिदसङ्ख्याता अनन्ताश्च ज्ञातव्याः । 'सिंघाडगस्से त्यादि, शृङ्गाटकस्य यो गुच्छः सोऽनेकजीवो भवति ज्ञातव्यः, त्वक्शाखादीनामनेकजीवात्मकत्वात् , केवलं तत्रापि यानि पत्राणि तानि प्रत्येकजीवानि, फले, पुनः प्रत्येकमेकैकस्मिन् द्वौ द्वौ जीवौ भणितौ। जस्स मूलस्से'त्यादि, यस्य मूलस्य भनस्य सतः समः-एकान्तसदशरूपः। चक्राकारो भङ्गः प्रकर्षेण दृश्यते तन्मूलमनन्तजीवमवसेयं । 'जे यावन्ने तहाविहा' इति, यान्यपि चान्यानि अभना-19॥३५॥ नि तथाप्रकाराणि अधिकृतमूलभमसमप्रकाराणि तान्यप्यनन्तजीवानि ज्ञातव्यानि । एवं कन्दस्कन्धत्वशाखाप्रवा। लपत्रपुष्पफलबीजविषया अपि नव गाथा व्याख्येयाः ॥ सम्प्रति प्रत्येकशरीरलक्षणाभिधानार्थ गाथादशकमाह दीप अनुक्रम [८२ Aurasurare.org ~82
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy