________________
आगम
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ------------ उद्देशक: [-1, ------------दारं -1, ------------ मूलं [२४] + गाथा: (४३-७९) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
मज्ञापनायाः मलय.वृत्ता .
RAdese
[२४]
३५॥
गाथा:
तणुययरी भवे । परित्तजीवा उ सा छल्ली, जे यावन्ना तहाविहा ।।७८॥ जीसे सालाए कहाओ, छल्ली तणुयपरी भवे । परित्त- १प्रज्ञापजीवा उ सा छल्ली, जे यावन्ना तहाविहा ॥ ७९ ॥ (मू०२४)
नापदे सा'से किं त'मित्यादि, अथ के ते साधारणशरीरबादरवनस्पतिकायिकाः, सूरिराह-साधारणशरीरबादरवनस्प-18
धारणवन.
(सू. २४) तिकायिका अनेकविधाः प्रज्ञप्ताः, तद्यथा-'अवए'इत्यादि, एते च केचिदतिप्रसिद्धत्वात्केचिद्देशविशेषतः खयमवग-1 न्तव्याः। 'जे यावन्ने तहाविहा' इति, येऽपि चान्ये-उक्तव्यतिरिक्तास्तथाप्रकारा उक्तप्रकारास्तेऽपि अनन्तजीया ज्ञातव्याः । 'तणे'त्यादि, तृणमूलं कन्दमूलं यचापरं वंशीमूलं, एतेषां मध्ये कचिजातिभेदतो देशभेदतो वा सङ्ख्याता जीवाः कचिदसङ्ख्याता अनन्ताश्च ज्ञातव्याः । 'सिंघाडगस्से त्यादि, शृङ्गाटकस्य यो गुच्छः सोऽनेकजीवो भवति ज्ञातव्यः, त्वक्शाखादीनामनेकजीवात्मकत्वात् , केवलं तत्रापि यानि पत्राणि तानि प्रत्येकजीवानि, फले, पुनः प्रत्येकमेकैकस्मिन् द्वौ द्वौ जीवौ भणितौ। जस्स मूलस्से'त्यादि, यस्य मूलस्य भनस्य सतः समः-एकान्तसदशरूपः। चक्राकारो भङ्गः प्रकर्षेण दृश्यते तन्मूलमनन्तजीवमवसेयं । 'जे यावन्ने तहाविहा' इति, यान्यपि चान्यानि अभना-19॥३५॥ नि तथाप्रकाराणि अधिकृतमूलभमसमप्रकाराणि तान्यप्यनन्तजीवानि ज्ञातव्यानि । एवं कन्दस्कन्धत्वशाखाप्रवा। लपत्रपुष्पफलबीजविषया अपि नव गाथा व्याख्येयाः ॥ सम्प्रति प्रत्येकशरीरलक्षणाभिधानार्थ गाथादशकमाह
दीप अनुक्रम [८२
Aurasurare.org
~82