SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ------------ उद्देशक: -,------------दारं -1, ------------ मूलं [...२३] + गाथा: (१८-४२) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२३] स्कन्धस्य प्रतिपत्तव्यं, अन्येषां तु स्कन्धाः प्रत्येकमनेकप्रत्येकशरीरजीवात्मका इति सामर्थ्यादवसेयं, 'खंधावि अणे-12 गजीविया' इति पूर्वमभिधानात् । अथ यदि प्रत्येकमनेकशरीरजीचाधिष्ठितास्ततः कथमेकखण्डशरीराकारा उपलभ्यन्ते इति ?, तदवस्थानखरूपमाह-'जह सगले त्यादि, यथा सकलसर्पपाणां 'श्लेष्ममिश्राणां श्लेष्मद्रव्यविमिश्रितानां वलिता वर्तिरेकरूपा भवति, अथ ते सकलसर्षपाः परिपूर्णशरीराः सन्तः पृथक्खस्वावगाहनयाऽवतिष्ठन्ते 'तथा' अनयेवोपमया प्रत्येकशरीराणां जीवानां शरीरसहाताः पृथक्पृथक्खखावगाहना भवन्ति, बहश्लेषद्रव्यस्थानीयं रागद्वेषोपचितं तथाविधं कर्म सकलसर्षपस्थानीयाः प्रत्येकशरीराः, सकलसर्षपग्रहणं सर्पपवैविक्त्यप्रतिपत्त्या पृथक्खखावगाहकप्रत्येकशरीरवैविक्त्यप्रतिपत्त्यर्थं। अत्रैव दृष्टान्तान्तरमाह-'जह वे'त्यादि, वाशब्दो दृष्टान्तान्तरसूचने, यथा तिलशष्कुलिका-तिलप्रधाना पिष्टमयी अपूपिका बहुभिस्ति लैमित्रिता सती यथा पृथक २ खवावगाहतिला-18 |त्मिका भवति कथञ्चिदेकरूपा च 'तथा' अनयैवोपमया प्रत्येकशरीरिणां जीवानां शरीरसङ्घाताः कथञ्चिदेकरूपाः पृथक्खखावगाहनाच भवन्ति । उपसंहारमाह-सेत्तमित्यादि सुगम ॥ 'सेत्त'मित्यादि सुगम । सम्प्रति साधारणवनस्पतिकायिकप्रतिपादनार्थमाहसे किं तं साहारणसरीरवादरवणस्सइकाइया, साहारणसरीरवादरवणस्सइकाइया अणेगविहा पन्नता, तं०-अवए पणए सेवाले लोहिणी मिहुत्यु हुत्थिभागा(य)। अस्सकनि सीहकन्नी सिंउढि तनो मुसुंढी य ।। ४३ ।। रुरु कुण्डरिया जीरु छीर गाथा: 0920000020292920 Sarasraerasasarenesadorabas दीप अनुक्रम [४६-८१] REnatantamana ~79~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy