________________
आगम
(१५)
ཝཱ + ཝཡྻཱ སྶ
[४६-८१]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:)
पदं [१], ------------- FÈNT: [-]), ------------- ¿T2 [-], ------------- मूलं [... २३] + गाथा : (१८-४२ ) पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापनायाः मल
य० वृत्ती.
॥ ३३ ॥
Education Int
पोण्डरीय महापुंडरीय सयपत्ते सहस्सपत्ते कल्हारे कोकणदे अरविंदे तामरसे भिसे भिसमुणाले पोक्खले पोक्खलत्थिभुए, जे यावन्ना तहपगारा, से चं जलरुहा ॥ से किं तं कुहुणा ?, कुहुणा अणेगविहा यन्नत्ता, तं आए काए कुहणे कुणके दव्वहलिया सफाए सज्झाए छत्तोए बंसीण हिताकुरए, जे यावन्ना तहप्पगारा, से तं कुहुणा || णाणाविह संठाणा रुक्खाणं एगजीविया पत्ता । संधावि एगजीवा तालसरलणालिएरीणं ॥ ४० ॥ जह सगलसरिसवाणं सिलेसमिस्साण वट्टिया बिट्टी । पत्तेयसरीराणं तहेति सरीरसंघाया ॥ ४१ ॥ जह वा तिलपप्पडिया बहुएहिं तिलेहि संहता संती । पत्तेयसरीराणं तह होंति सरीरसंघाया ।। ४२ ।। से तं पत्तेयसरीरबादरवणप्फइकाइया || सू० २३ ॥
गुच्छादिभेदाः प्रायः खरूपत एव प्रतीताः केचिद्देशविशेषादवगन्तव्याः, अत्र वृक्षादिषु यस्यैकस्य नाम गृहीत्वाऽपरत्रापि तन्नाम गृहीतं तत्रान्यो भिन्नजातीयः सद्मामा प्रतिपत्तव्यः, अथवा एकोऽपि कश्चिदनेकजातीयको भवति, यथा --- नालिकेरीतरुरेकास्थिकत्वादेकास्थिकः, त्वचो वलयाकारत्वाच वलयः, ततोऽनेकजातीयत्वादपि तन्नाम निर्दिश्यमानं न विरुध्यते । साम्प्रतमुक्तानुक्तार्थसंग्रहार्थमिदमाह - 'नाणा विहेत्यादि' नानाविधं नानाप्रकारं संस्थानं-आकृतिर्येषां तानि नानाविधसंस्थानानि, 'वृक्षाणा' मिति वृक्षग्रहणमुपलक्षणं, तेन गुच्छगुल्मादीनामपि द्रष्टव्यं, पत्राणि एकजीवकानि एकजीवाधिष्ठितानि वेदितव्यानि, स्कन्धोऽपि एकजीवाधिष्ठितः, किं सर्वेषामपि १, ||नेत्याह - तालसर लनालिकेरीणां तालसरलनालिकेरीग्रहणमुपलक्षणं, तेनान्येषामपि यथाऽऽगममेकजीवाधिष्ठितत्वं
For Parts Only
~78~
१ प्रज्ञाप
नापदे बादरपुत्वे
कवन०
(सु. २३)
॥ ३३ ॥