________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ---------------- उद्देशक: -1, ---------------- दारं -1, ---------------- मूलं [१५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक
गाथा:
प्रज्ञापना- नि प्रतीतानि १३ बज्रो-हीरकः १४ हरितालहिङ्गुलकमनःशिलाः प्रतीताः १७ सासगं-पारदः १८ अञ्जनं- १ प्रज्ञापयाः मल
सौवीराअनादि १९ प्रवालं-विद्रुमः २० अभ्रपटलं-प्रसिद्धम् २१ अभ्रवालुका-अभ्रपटलमिश्रा वालुका २२ 'वायरकाये नापदे खयवृत्ती. इति बादरपृथिवीकायेऽमी भेदा इति शेषः, मणिविहाणा'इति चशब्दस्य गम्यमानत्वान्मणिविधानानि च-मणिभे
रपृथ्वी
काय. ॥२७॥
दाश्च बादरपृथिवीकायभेदत्वेन ज्ञातव्याः। तान्येव मणिविधानानि दर्शयति-'गोमिज्जए'इत्यादि, गोमेजकः २३ चः समुचये रूचकः २४ अङ्क: २५ स्फटिकः २६ चः पूर्ववत् लोहिताक्षः २७ मरकतः २८ मसारगलुः २९ भुजमो-1 चक: ३० इन्द्रनीलश्च ३१ चन्दनो ३२ गैरिको ३३ हंसगर्भः ३४ पुलकः ३५ सौगन्धिकश्च ३६ चन्द्रप्रभो ३७ वैडूर्यो ३८ जलकान्तः ३९ सूर्यकान्तश्च ४०, तदेवमाद्यगाथया पृथिव्यादयश्चतुर्दश भेदा उक्ताः, द्वितीयगाथयाऽष्टी हरितालादयः, तृतीयगाथया गोमेज्जकादयो नव, तुर्यया गाथया नवेति सङ्ख्यया चत्वारिंशत् ४०, 'जे यावन्ने तहपगारा' इति येऽपि चान्ये तथाप्रकारा मणिभेदाः-पद्मरागादयस्तेऽपि खरवादरपृथिवीकायत्वेन वेदितव्याः 'ते समासओ'इत्यादि, 'ते' सामान्यतो बादरपृथिवीकायिकाः 'समासतः' सङ्केपेण द्विविधाः प्रज्ञताः, तद्यथा-पर्याप्तका अपर्याप्तकाच, तत्र येऽपर्याप्तकाते खयोग्याः पर्यासीः साकल्येनासंप्राप्ता अथवाऽसंप्राप्ता इति-विशिष्टान् वर्णादी-18॥२७॥
ननुपगताः, तथाहि-वर्णादिभेदविवक्षायामेते न शक्यन्ते कृष्णादिना वर्णभेदेन व्यपदेष्टुं, किं कारणमिति चेद्, 18 उच्यते, इह शरीरादिपर्यासिषु परिपूर्णासु सतीषु वांदराणां वर्णादिविभागः प्रकटो भवति नापरिपूर्णासु, ते चाप
दीप
अनुक्रम [२४-२९]
A
asurary.com
~66~