________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [१], ---------------- उद्देशक: [-], ---------------- दारं -1, ---------------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
प्रज्ञापनायाः मलयवृत्ती.
सूत्राक
॥२६॥
[१३]
दीप
रतः श्लक्ष्णास्ते च ते वादरपृथिवीकायिकाश्च श्लक्ष्णवादरपृथिवीकायिकाः, अथवा श्लक्ष्णा च सा बादरपृथिवी च २ सा १ प्रज्ञापकायः-शरीरं येषां ते श्लक्ष्णवादरपृथिवीकायाः त एव स्वार्थिकेकप्रत्ययविधानात् श्लक्ष्णवादरपृथिवीकायिकाः, चशब्दो नापदे श्लवक्ष्यमाणस्वगतानेकभेदसूचकः, खरा नाम पृथिवीसङ्घातविशेष काठिन्यविशेष चापना तदात्मका जीवा अपि खरा
क्ष्णपृथ्वी. |स्ते च ते बादरपृथिवीकायिकाश्च खरवादरपृथिवीकायिकाः, अथवा पूर्ववत्प्रकारान्तरेण समासः, चशब्दः खगतष
(सू. १४) क्ष्यमाणचत्वारिंशद्भेदसूचकः॥
से किं तं सहबायरपुढचिकाइया ?, सहबायरपुढविकाइया सत्चविहा पन्नता, तंजहा-किण्हमत्तिया नीलमत्तिया लो-11 हियमत्तिया हालिद्दमत्तिया सुकिल्लमत्तिया पाण्डुमत्तिया पणगमत्तिया, सेत्तं सहबादरपुढविकाइया । (मू. १४).
अथ के ते श्लक्ष्णबादरपृथिवीकायिकाः, सूरिराह-श्लक्ष्णवादरपृथिवीकायिकाः सप्तविधाः प्रज्ञप्ताः, तदेव सप्तवि-1 धत्वं तद्यथेत्यादिनोपदर्शयति, कृष्णमृत्तिकाः-कृष्णमृत्तिकारूपा एवं नीलमृत्तिका लोहितमृत्तिका हारिद्रमृत्तिका शुक्लमृत्तिकाः, इत्थं वर्णभेदेन पञ्चविधत्वमुक्तं, पाण्डुमृत्तिका नाम देशविशेपे या धूलीरूपा सती पाण्डू इति प्रसिद्धा, ISI तदात्मका जीवा अप्यभेदोपचारात् पाण्डुमृत्तिकेत्युक्ताः, 'पणगमट्टियत्ति' नद्यादिपूरप्लाविते देशे नद्यादिपूरेऽपगते || यो भूमौ श्लक्ष्णमृदुरूपो जलमलापरपर्यायः पङ्कः स पनकमृत्तिका तदात्मका जीवा अप्यभेदोपचारात्पनकमृत्तिकाः, निगमनमाह-सेत्तं सहवायरपुढविकाइया, सुगमम् ॥
अनुक्रम [२२]
॥२६
Hristianetaram.org
~64