________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [५], --------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [१०५-११०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१०५
दीप
प्रज्ञापना- अन्तर्मुहादिक(च)नियतपरिमाणया सपया गुणितं द्वाविंशतिवर्षसहस्रप्रमाणं भवति तेनान्तर्मुहर्तादिप्रमाणस्थितिकः ५पर्याययाः मल- परिपूर्णद्वाविंशतिवर्षसहस्रस्थितिकापेक्षया सोयगुणहीनः तदपेक्षया तु परिपूर्णद्वाविंशतिवर्षसहस्रस्थितिकः साये
पदे असुय०वृत्ती यगुणाभ्यधिकः, एवमष्कायिकादीनामपि चतुरिन्द्रियपर्याप्तानां खखोत्कृष्टस्थित्यनुसारेण स्थित्या त्रिस्थानपतितत्वं
रादीनां
पयायान॥१८॥ भावनीयं । तिर्यपञ्चेन्द्रियाणां मनुष्याणां च चतुःस्थानपतितत्वं, तेषां धुत्कर्षतस्त्रीणि पल्योपमानि स्थितिः, पल्यो
न्त्यं सू. पमं चासङ्ग्येयवर्षसहस्रप्रमाणमतोऽसङ्ख्यगुणवृद्धिहान्योरपि संभवादुपपद्यते चतुःस्थानपतितत्वं, एवं व्यन्तराणा-|
१०५-११० मपि, तेषां जघन्यतो दशवर्षसहस्रस्थितिकत्वादुत्कर्षतः पल्योपमस्थितिः (तेः), ज्योतिष्कवैमानिकानां पुन स्थित्या त्रिस्थानपतितत्वं, यतो ज्योतिष्काणां जघन्यमायुः पल्योपमाष्टभागः उत्कृष्टं वर्षलक्षाधिकं पल्योपम, वैमा|निकानां जघन्यं पल्योपमं उत्कृष्टं त्रयस्त्रिंशत्सागरोपमाणि, दशकोटीकोटीसस्पेयपल्योपमप्रमाणं च सागरोपममत-IST तेषामप्यसोयगुणवृद्धिहान्यसंभवात् स्थितितस्विस्थानपतिता, शेषसूत्रभावना तु सुगमत्वात् खयं भावनीया ॥ तदेवं सामान्यतो नैरयिकादीनां प्रत्येक पर्यायानन्त्यं प्रतिपादितं, इदानीं जघन्याद्यवगाहनाधधिकृत्य सेषामेव प्रत्येक पर्यायानं प्रतिपिपादयिपुराह
R॥१८६॥ KI जहन्नोगाहणगाणं भंते ! नेरइयाणं केवइया पञ्जवा पन्नता, गोयमा ! अणंता पजवा पन्नता, से केणटेणं भंते ! एवं
वुच्चइ ?, गोयमा ! जहन्नोगाहणए नेरइए जहन्नोगाहणस्स नेरइयस्स दवट्ठयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणद्वयाए तुल्ले
अनुक्रम [३०९-३१४]
नैरयिकाणां पर्याया:
~384~