________________
आगम
भ
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [५], --------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [१०५-११०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१०५
दीप
पहनाया अकुलासवेयभागप्रमाणाया अपि चतुःस्थानपतितत्वं तदङ्गलासवेयभागप्रमाणस्थासयभेदभिन्नत्वादव-18
सेयं, स्थित्या हीनत्वमभ्यधिकत्वं च त्रिस्थानपतितं न चतुःस्थानपतितं, असक्येयगुणवृद्धिहान्योरसंभवात् , कथं तयोहरसंभव इति चेत्, उच्यते, इह पृथिव्यादीनां सर्वजघन्यमायुः क्षुल्लकभवग्रहणं, क्षुलकभवग्रहणस्य च परिमाणमा
बलिकानां द्वे शते षट्पश्चाशदधिके, मुहूर्त च द्विघटिकाप्रमाणे सर्वेसयया क्षुलकभयग्रहणानां पञ्चषष्टिः सहस्राणि पञ्च शतानि पटत्रिंशदधिकानि ६५५३६, उक्तं च-"दोन्नि सयाई नियमा छप्पन्नाई पमाणओ टुति । आवलियपमा
पण खुड्डागभवग्गणमेयं ॥१॥ पन्नहिसहस्साई पंचेव सयाई तह य छत्तीसा । खुड्डागभवग्गणं भवति एते मुहुगाणं ॥२॥" पृथिव्यादीनां च स्थितिरुत्कर्षतोऽपि सङ्ख्येयवर्षप्रमाणा ततो नासङ्ख्यगुणवृद्धिहान्योः संभवः, शेषNद्धिहानित्रिकभावना त्वेवं-एकस्य किल पृथिवीकायस स्थितिः परिपूर्णानि द्वाविंशतिवर्षसहस्राणि अपरख तान्येव
समयन्यूनानि ततः समयन्यूनद्वाविंशतिवर्षसहस्रस्थितिकः परिपूर्णद्वाविंशतिवर्षसहस्रस्थितिकापेक्षयाऽसङ्ख्येयभागहीनः तदपेक्षया वितरोऽसयेयभागाधिकः, तथैकस्य परिपूर्णानि द्वाविंशतिवर्षसहस्राणि स्थितिरपरस्य तान्येवान्तमुह दिनोनानि, अन्तर्मुहादिक(च) द्वाविंशतिवर्षसहस्राणां सत्येयतमो भागः, ततोऽन्तर्मुहूर्त्तादिन्यूनद्वाविंशतिवर्षसहस्रस्थितिकः परिपूर्णद्वाविंशतिवर्षसहस्रस्थितिकापेक्षया सद्ध्येयभागहीनः तदपेक्षया परिपूर्णद्वाविंशतिवर्षसहस्रस्थितिकः सङ्ख्येयभागाभ्यधिकः, तथैकस्य द्वाविंशतिवर्षसहस्राणि स्थितिरपरस्थान्तमुहूर्त मासो वर्ष वर्षसहस्रं वा,
अनुक्रम [३०९-३१४]]
~383~