SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१०२ ] दीप अनुक्रम [ ३०६ ] [भाग-१८] “प्रज्ञापना” – उपांगसूत्र- ४ (मूलं + वृत्ति:) • दारं [-], ------- - मूलं [१०२ ] पदं [४], ------------उद्देशक: [ - ], ----------- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रज्ञापनाया: मल य० वृत्ती. ॥१७८॥ गोयमा ! जहनेणं एगुणतीसं सागरोवमाई उकोसेणं तीसं सागरोवमाई, अपजत्तयाणं पुच्छा गोयमा ! जहन्त्रेणवि उकोसेचि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहनेणं एगूणतीसं सागरोवमाई अंतोमुहुत्तूणाई उकोसेणं तसं सागरोबमाई अंतोमुहुत्तूणाई || उवरिमउवरिमगेवेजगदेवाणं पुच्छा गोयमा ! जहनेणं तीसं सागरोवमाई उकोसेणं एकतीसं सागरोवमाई, अपअचयाणं पुच्छा गोयमा ! जहत्रेणवि उकोसेणवि अंतोमुहतं, पजत्तयाणं पुच्छा गोयमा ! जहनेणं तीसं सागरोवमाई अंतोमृहुत्तूणाई उकोसेणं एकतीसं सागरोवमाई अंतोमुहु तूणाई ।। विजयवैजयंतजयंत अपराजितेसु णं भंते! देवाणं केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्त्रेणं एकतीस सागरोवमाई उकोसेणं तेत्तीसं सागरोबमाई, अपजत्तया पुच्छा गोयमा ! जहस्रेणवि उकोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहनेणं एकतीसं सागरोवमाई अंतोमुडुत्तूणाई उकोसेणं तेत्तीसं सागरोबमाई अंतोमुहुत्तूणाई ।। सवसिद्धगदेवाणं मंते ! केवइयं कालं ठिई पन्नत्ता ?, गोमा ! अजहन्नमणुको तेत्तीसं सागरोवमाई ठिई पत्ता, सहसिद्धगदेवाणं अपज्जत्तयाणं पुच्छा गोयमा ! जहनेविउकोसे अंतोतं, सबसिद्धगदेवाणं पजत्तयाणं केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! अजहन्नमणुकोसं तेत्तीस सागरोवमाहं अंतोहुचूणाई ठिई पष्णता ॥ ( सू० १०२ ) पनवणाए भगवईए चउत्थं ठिपदं समत्तं ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां चतुर्थं स्थित्यारूयं पदं समाप्तम् ॥ अत्र पद (०४) "स्थिति" परिसमाप्तम् For Parata Use Only ~368~ ४ स्थिति पदे वैमानिकस्थितिः स्. १०२ ॥१७८॥
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy