________________
आगम
(१५)
प्रत सूत्रांक
[१०२ ]
दीप
अनुक्रम
[ ३०६ ]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र- ४ (मूलं + वृत्ति:)
• दारं [-], -------
- मूलं [१०२ ]
पदं [४], ------------उद्देशक: [ - ], ----------- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापनाया: मल
य० वृत्ती.
॥१७८॥
गोयमा ! जहनेणं एगुणतीसं सागरोवमाई उकोसेणं तीसं सागरोवमाई, अपजत्तयाणं पुच्छा गोयमा ! जहन्त्रेणवि उकोसेचि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहनेणं एगूणतीसं सागरोवमाई अंतोमुहुत्तूणाई उकोसेणं तसं सागरोबमाई अंतोमुहुत्तूणाई || उवरिमउवरिमगेवेजगदेवाणं पुच्छा गोयमा ! जहनेणं तीसं सागरोवमाई उकोसेणं एकतीसं सागरोवमाई, अपअचयाणं पुच्छा गोयमा ! जहत्रेणवि उकोसेणवि अंतोमुहतं, पजत्तयाणं पुच्छा गोयमा ! जहनेणं तीसं सागरोवमाई अंतोमृहुत्तूणाई उकोसेणं एकतीसं सागरोवमाई अंतोमुहु तूणाई ।। विजयवैजयंतजयंत अपराजितेसु णं भंते! देवाणं केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्त्रेणं एकतीस सागरोवमाई उकोसेणं तेत्तीसं सागरोबमाई, अपजत्तया पुच्छा गोयमा ! जहस्रेणवि उकोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहनेणं एकतीसं सागरोवमाई अंतोमुडुत्तूणाई उकोसेणं तेत्तीसं सागरोबमाई अंतोमुहुत्तूणाई ।। सवसिद्धगदेवाणं मंते ! केवइयं कालं ठिई पन्नत्ता ?, गोमा ! अजहन्नमणुको तेत्तीसं सागरोवमाई ठिई पत्ता, सहसिद्धगदेवाणं अपज्जत्तयाणं पुच्छा गोयमा ! जहनेविउकोसे अंतोतं, सबसिद्धगदेवाणं पजत्तयाणं केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! अजहन्नमणुकोसं तेत्तीस सागरोवमाहं अंतोहुचूणाई ठिई पष्णता ॥ ( सू० १०२ ) पनवणाए भगवईए चउत्थं ठिपदं समत्तं ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां चतुर्थं स्थित्यारूयं पदं समाप्तम् ॥
अत्र पद (०४) "स्थिति" परिसमाप्तम्
For Parata Use Only
~368~
४ स्थिति
पदे वैमानिकस्थितिः स्.
१०२
॥१७८॥