SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१०२] दीप अनुक्रम [ ३०६ ] [भाग-१८] “प्रज्ञापना” – उपांगसूत्र- ४ (मूलं + वृत्ति:) पदं [४], ------------उद्देशक: [ - ], ----------- • दारं [-], ------- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः - मूलं [१०२ ] प्रज्ञापना याः मलय० वृत्ती. ॥ १७७॥ अंतोनूणाई || आणए कप्पे देवाणं पुच्छा गोयमा ! जहनेणं अट्ठारस सागरोवनाई उकोसेणं एगूणवीसं सागरोबमाई, अपजत्ताणं पुच्छा गोयमा ! जहत्रेणवि उकोसेगवि अंतोमुहुतं, पजत्तयाणं पुच्छा गोयमा ! जहनेणं अट्ठारस सागरोबमाहं अंतोनुडुत्तूणाई उकोसेणं एगूणवीसं सागरोवमाई अंतोमुत्तूणाई || पाणए कप्पे देवाणं पुच्छा गोयमा ! जहनेणं एगूणवीसं सागरोवमाहं उकोसेणं वीसं सागरोवमाई, अपजत्तयाणं पुच्छा गोयमा ! जहभेगवि उकोसेणवि अंतोमुडुतं, पत्ताणं पुच्छा गोयमा ! जहभेणं एगूणवीसं सागरोवमाई अंतोनूणाई उकोसेणं वीसं सागरोवमाई अंतोमुहुतूणाई | आरणे कप्पे देवाणं पुच्छा गोयमा ! जहस्रेणं बीसं सागरोवमाई उक्कोसेणं एकवीसं सागरोवमाई, अपजत्तयाणं पुच्छा गोयमा ! जहत्रेणवि उकोसेणवि अंतोमुहुतं, पजचयाणं पुच्छा गोयमा ! जहलेणं वीसं सागरोबमाई अंतोमुहुत्तूगाई उकासेणं एगवीसं सागरोबमाई अंतोमुहुत्तूणाई || अनुए कप्पे देवाणं पुच्छा गोयमा ! जहभेणं एगवीसं सागरीमाई उकोसेणं बाबीसं सागरोवमाई, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्त्रेणवि उकोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोयमा ! जहनेणं इक्वीसं सागरोवमाई अंतोमुहुत्तूणाई उकोसेणं बाबीसं सागरोवमाई अंतोमुडुत्तूणाई || हेडिमहेट्ठिमगेविज्जगदेवाणं पुच्छा गोयमा ! जहणं बावीसं सागरोबमाई उक्कोसेणं तेवीसं सागरोबमाई, अपक्षचयाणं पुच्छा गोयमा ! जहनेणवि उकोसेणवि अंतोमुहुत्तं, पत्तयाणं पुच्छा गोयमा ! जहभेणं बावीसं सागरोवमाई अंतोमुडुनृणाई उकोसेणं तेवीसं सागरोबमाई अंतोमुत्तूणाई || हेट्टिममज्झिमगेवेज्जगदेवाणं पुच्छा गोयमा ! जहनेणं तेवीसं सागरोवमाई उकोसेणं चउवीसं सागरोवमाई, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणवि उकोसेणवि अंतोमुहुचं, पज्जत्तयाणं Education International For Parts Only ~366~ ४ स्थिति पदे वैमानिकस्थितिः सू. १०२ ॥ १७७॥ war
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy