________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [४], --------------- उद्देशक: [-], -------------- दारं --------------- मूलं [९४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्राक
[९४]
సంపందించింది
दीप अनुक्रम [२९८]
इएसु उववजह" इत्यादि, ततः सैवायुःकर्मानुभूतिरिह यथोक्तव्युत्पत्त्या स्थितिरभिधीयते, अत्र निर्वचनमाह'गोयमे त्यादि, एतच पर्याप्तापर्याप्तविभागाभावेन सामान्यतः उक्तं यदा तु पर्याप्तापर्याप्तविभागेन चिंता, तदेदं
सूत्रम्-'अपज्जत्तनेरइयाणं भंते !' इत्यादि, इह अपर्याप्ता द्विविधाः-लब्ध्या करणैश्च, तत्र नैरयिकदेवा असङ्खयेयवआयुषस्तिर्यग्मनुष्याः करणैरेवापर्याप्ताः, न लघ्या, लब्ध्यपर्याप्तकानां तेषु मध्ये उत्पादासंभवात् , तत एते उपपा|तकाल एव करणैः कियन्तं कालमपर्याप्सा द्रष्टव्याः, शेषास्तु तिर्यग्मनुष्या लब्ध्याऽपर्याप्साः उपपातकाले च, उक्तंच-"नारंगदेवा तिरिमणुयगम्भजा जे असंखवासाऊ । एए अप्पजत्ता उववाए चेव बोद्धधा ॥१॥सेसा य तिरिमणुया लद्धिं पप्पोववायकाले य । दुहओविय भयइयचा पज्जत्तियरे य जिणवयणं ॥ २॥" अपर्याप्तकाश्च जघन्यत उत्कर्षतो वाऽन्तर्मुहूर्त, अत उक्तम्-'गोयमा! जहन्नेणपि उक्कोसेणवि अंतोमुहुत्तं' अपर्याप्ताद्धाऽपगमे च शेषकाल पर्याप्ताद्धा, तत उक्तं पर्याप्तसूत्रे-गोयमा! जहन्नेणं दस वाससहस्साई अंतोमुहुत्तूणाई उकोसेणं तेत्तीससागरोवमाई अंतोमुहुत्तूणाई" एतच्च पृथिव्यविभागेन चिन्तितं, सम्प्रति पृथिवीविभागेन चिन्तयति-'रयणप्पभापुढविनेरइयाणं भंते !' इत्यादि सुगम, शेषमपि सुगममापदपरिसमासेः॥
१ नारकदेवाः तिर्यग्मनुष्या गर्भजा येऽसंख्यवर्षायुषः । एतेऽपर्याप्ता उपपाते चैव बोद्धव्याः ॥१॥ शेषाश्च तिर्यग्मनुष्या लब्धि ल प्राप्योपपातकाले च । द्विधातोऽपि च भक्तव्याः पर्याप्ता इतरे च जिनवचनात् ॥२॥
Lasterstoerestatestatserse
Turasurare.org
~351~