________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [४], --------------- उद्देशक: [-], ------------दारं --------------- मूलं [९४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रज्ञापनायाः मलय. वृत्तौ.
सूत्राक
[९४]
॥१६॥
रसप्रभा
दीप
वि अंतोमहत्तं उक्कोसेणचि अंतीमहतं, पजत्तगअहेसत्तमपुढविनेरइयाणं भंते ! केवइयं कालं ठिई पनचा ,गोयमा! स्थितिजहनेणं बावीसं सागरोवमाई अंतोमुहुत्तूणाई उकोसेणं तेत्तीस सागरोक्माई अंतोमुहत्तूणाई (मू०९४)
पदे सामाइदानीं चतुर्थमारभ्यते, तस्य चायमभिसम्बन्धः-इहानन्तरपदे दिगनुपातादिनाऽल्पबहुत्वसङ्ख्या निर्धारिता, न्यपयोअमिंस्तु तयाऽल्पबहुत्वसङ्ख्यया निर्धारितानां सत्त्वानां जन्मतः प्रभृत्यामरणात् यन्नारकादिपर्यायरूपेणाव्यवच्छित्रमयस्थानं तचिन्त्यते, अनेन सम्बन्धेनायातस्यास्वेदमादिसूत्रम्-'नेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता' इति,
दीनां नैरयिकाणां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञसा, तत्र स्थीयते-अवस्थीयते अनया आयुःकर्मानुभूत्येति स्थितिः,
| स्थितिः स्थितिरायु:कानुभूति वनमिति पर्यायाः, यद्यप्यत्र जीवेन मिथ्यात्वादिभिरुपात्तानां कर्मपुद्गलानां ज्ञानावरणी-18
FRI सू. ९४ यादिरूपतया परिणतानां यदवस्थानं सा स्थितिरिति प्रसिद्धं तथापि नारकादिव्यपदेशहेतुरायुःकर्मानुभूतिः,
तथाहि-यद्यपि नरकगतिपञ्चेन्द्रियजात्यादिनामकर्मोदयाश्रयो नारकत्वपर्यायस्तथापि नारकायुःप्रथमसमयसंवेदन& काल एव तन्निवन्धनं नारकक्षेत्रमप्राप्तोऽपि नारकस्य (त्व) व्यपदेशं लभते, तथा च मौनीन्द्रं प्रवचनम्-"नेरइए णं भंते । नेरइएसु उववजह अनेरइए नेरइएसु उववज्जइ ?, गोयमा ! नेरइए नेरइएसु उववजह नो अनेरइए नेर-II
॥१६॥ १ नैरयिको भदन्त । नैरयिकेषु उत्पद्यतेऽनैरयिको नैरथिकेषु उत्पद्यते ?, गौतम ! नैरयिको नैरयिकेषु उत्पद्यते नो अनैरयिको नैरयिकेषु उत्पद्यते।
अनुक्रम [२९८]
~350