SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना" - पदं [४], --------------- उद्देशक: [-], ------------दारं --------------- मूलं [९४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रज्ञापनायाः मलय. वृत्तौ. सूत्राक [९४] ॥१६॥ रसप्रभा दीप वि अंतोमहत्तं उक्कोसेणचि अंतीमहतं, पजत्तगअहेसत्तमपुढविनेरइयाणं भंते ! केवइयं कालं ठिई पनचा ,गोयमा! स्थितिजहनेणं बावीसं सागरोवमाई अंतोमुहुत्तूणाई उकोसेणं तेत्तीस सागरोक्माई अंतोमुहत्तूणाई (मू०९४) पदे सामाइदानीं चतुर्थमारभ्यते, तस्य चायमभिसम्बन्धः-इहानन्तरपदे दिगनुपातादिनाऽल्पबहुत्वसङ्ख्या निर्धारिता, न्यपयोअमिंस्तु तयाऽल्पबहुत्वसङ्ख्यया निर्धारितानां सत्त्वानां जन्मतः प्रभृत्यामरणात् यन्नारकादिपर्यायरूपेणाव्यवच्छित्रमयस्थानं तचिन्त्यते, अनेन सम्बन्धेनायातस्यास्वेदमादिसूत्रम्-'नेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता' इति, दीनां नैरयिकाणां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञसा, तत्र स्थीयते-अवस्थीयते अनया आयुःकर्मानुभूत्येति स्थितिः, | स्थितिः स्थितिरायु:कानुभूति वनमिति पर्यायाः, यद्यप्यत्र जीवेन मिथ्यात्वादिभिरुपात्तानां कर्मपुद्गलानां ज्ञानावरणी-18 FRI सू. ९४ यादिरूपतया परिणतानां यदवस्थानं सा स्थितिरिति प्रसिद्धं तथापि नारकादिव्यपदेशहेतुरायुःकर्मानुभूतिः, तथाहि-यद्यपि नरकगतिपञ्चेन्द्रियजात्यादिनामकर्मोदयाश्रयो नारकत्वपर्यायस्तथापि नारकायुःप्रथमसमयसंवेदन& काल एव तन्निवन्धनं नारकक्षेत्रमप्राप्तोऽपि नारकस्य (त्व) व्यपदेशं लभते, तथा च मौनीन्द्रं प्रवचनम्-"नेरइए णं भंते । नेरइएसु उववजह अनेरइए नेरइएसु उववज्जइ ?, गोयमा ! नेरइए नेरइएसु उववजह नो अनेरइए नेर-II ॥१६॥ १ नैरयिको भदन्त । नैरयिकेषु उत्पद्यतेऽनैरयिको नैरथिकेषु उत्पद्यते ?, गौतम ! नैरयिको नैरयिकेषु उत्पद्यते नो अनैरयिको नैरयिकेषु उत्पद्यते। अनुक्रम [२९८] ~350
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy