________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [३], --------------- उद्देशक: [-], -------------- दारं [२७], -------------- मूलं [९२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
[९२]]
दीप अनुक्रम [२९६]
प्रज्ञापना- र्थतासूत्रं च सुगमत्वात् स्वयं भावनीयं, कालभावसूत्राण्यपि सुगमत्वात् खयं भावयितव्यानि, नवरं 'जहा
पर जहाअल्पपोग्गला तहा भाणियबा' इति यथा प्राक सामान्यतः पुद्गला उक्तास्तथा एकगुणकालकादयोऽपि वक्तव्याः, ते बहुत्वपदे य० वृत्ती. चैवम्-यतः 'सबथोवा अणंतपएसिआ खंधा एगगुणकालगा, परमाणुपुग्गला दबट्टयाए एगगुणकालगा अर्णत- द्रव्यक्षेत्र॥१६॥
गुणा, संखिजपएसिया खंधा एगगुणकालगा संखिजगुणा, असंखिजपएसिआ खंधा एगगुणकालगा असंखिज-8 कालभा18|गुणा । पएसट्टयाए सवत्थोवा अणंतपएसिआ खंधा एगगुणकालगा, परमाणुपुग्गला एगगुणकालगा अणतगुणावाल्पसू. | इत्यादि' एवं सोयगुणकालकानामसोयगुणकालकानामनन्तगुणकालकानामपि चाय, एवं शेषवर्णगन्धरसा अपि वक्तव्याः, कर्कशमृदुगुरुलघवः स्पर्शी यथा एकप्रदेशाद्यवगाढा भणितासथा वक्तव्याः, ते चैवम्-'सबथोवा एगपएसोगाढा एगगुणकक्खडफासा दबट्टयाए, संखिजपएसोगाढा एगगुणकक्खडफासा पोग्गला दबट्टयाए |संखिजगुणा, असंखिजपएसोगाढा एगगुणकक्खडफासा दबट्टयाए असंखिजगुणा' इत्यादि, एवं सङ्ग्येयगुणकर्कशस्पर्शा असक्वेयगुणकर्कशस्पर्शा अनन्तगुणकर्कशस्पर्शा वाच्याः, एवं मृदुगुरुलघवः, अवशेषाश्चत्वारः शीतादयः स्पशों यथा वर्णादय उक्तास्तथा वक्तव्याः, तत्र पाठोऽप्युक्तानुसारेण खयं भावनीयः । गतं पुद्गलद्वारम् , इदानीं | महादण्डक विवक्षुर्गुरुमापृच्छति
अहं भंते ! सबजीवप्पबहुं महादण्डयं वनइस्सामि-सव्वत्थोवा गम्भवतिया मणुस्सा १ मणुस्सीओ संखिजगुणाओ २
Seat.ceseseksee
॥१६॥
~334~