________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [३], --------------- उद्देशक: [-], -------------- दारं [२७], -------------- मूलं [९१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रज्ञापना-
याः मलय० वृत्ती.
सत्राक
[९१]
ल्प.सू.९१
दीप अनुक्रम [२९५]
Sectseen
त्वात् , तेभ्योऽधोलोकेऽनन्तगुणानि, कथमिति चेत् ?, उच्यते, इहाधोलौकिकग्रामेषु कालोऽस्ति, तस्य च कालस्य ३ अल्पतत्तत्परमाणुसङ्ख्येयासवे यानन्तप्रादेशिकद्रव्यक्षेत्रकालभावपर्यायसम्बन्धवशात् प्रतिपरमाण्वादिद्रव्यमनन्तता ततो बहुत्वपदे भवन्त्यधोलोकेऽनन्तगुणानि, तेभ्यस्तिर्यग्लोके सझ्धेयगुणानि, अधोलौकिकग्रामप्रमाणानां खण्डानां मनुष्यलोके क्षेत्रदिकालद्रव्याधारभूते सङ्खयेयानामवाप्यमानत्वात् ॥ सम्प्रति दिगनुपातेन सामान्यतो द्रव्याणामल्पबहुत्वमाह-'दिग-18 नुपातेन' दिगनुसारेण चिन्त्यमानानि सामान्यतो द्रव्याणि सर्वस्तोकान्यधोदिशि-प्राग्व्यावर्णितखरूपायां, तेभ्य ऊई-181 लद्रव्यादिश्यनन्तगुणानि, किं कारणमिति चेत् ?, उच्यते, इहोर्द्धलोके मेरोः पञ्चयोजनशतिकं स्फटिकमयं काण्डं, तत्र चन्द्रादित्यप्रभाऽनुप्रवेशात् द्रव्याणां क्षणादिकालप्रतिभागोऽस्ति, कालस्य च प्रागुक्तनीत्या प्रतिपरमाण्वादिद्रव्यमा-18 नन्त्यात् तेभ्योऽनन्तगुणानि, तेभ्य उत्तरपूर्वस्वामीशान्यां दक्षिणपश्चिमायां नैऋतकोणे इत्यर्थः असङ्ख्येयगुणानि, क्षेत्रस्थासङ्ख्येय गुणत्वात् , खस्थाने तु द्वयान्यपि परस्परं तुल्यानि, समानक्षेत्रत्वात् , तेभ्यो दक्षिणपूर्वस्याम्-आमेय्यामुत्तरपश्चिमायां-वायव्यकोणे इति भावः विशेषाधिकानि, विद्युत्प्रभमाल्यवत्कूटाश्रितानां धूमिकाऽवश्यायादिश्लक्ष्णपुद्गलद्रव्याणां बहूनां संभवात् , तेभ्यः पूर्वस्यां दिश्यसङ्ख्येयगुणानि, क्षेत्रस्थासङ्ख्ययगुणत्वात् , तेभ्यः पश्चि-18॥१५९॥ मायां विशेषाधिकानि, अधोलौकिकयामेषु शुषिरभावतो बहूनां पुद्गलद्रव्याणामवस्थानसंभवात, ततो दक्षिणस्यां । वादिशि विशेषाधिकानि, बहुभुवनशुषिरभावात् , तत उत्तरस्यां विशेषाधिकानि, तत्र मानससरसि जीवद्रव्याणां सदा-1
S
~330~