________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [३], --------------- उद्देशक: -,--------------दारं [४], -------------- मूलं [६२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[६२]
बायरवणस्सइकाइया पजत्तया अर्णतगुणा बायरपञ्जत्तया विसेसाहिया बायरवणस्सइकाइया अपअत्तया असंखेअगुणा पायरअपजत्तया विसेसाहिया बायरा विसेसाहिया सुहुमवणस्सइकाइया अपज्जत्तया असंखेजगुणा सुहुमअपजत्तया विसेसाहिया सुहुमवणस्सइकाइया पजत्तया संखेजगुणा सुहुमपञ्जचया विसेसाहिया मुहुमा विसेसाहिया । दारं । (सू० ६२) 'एएसिणं भंते । इत्यादि, इह प्रथमं बादरगतमल्पबहुत्वं बादरपञ्चसूत्र्यां यत्प्रथमं सूत्रं तद्वद्भावनीयं यावद्वादरवायुकायपदं, तदनन्तरं यत्सूक्ष्मगतमल्पबहुत्वं तत्सूक्ष्मपञ्चसूत्र्यां यत्प्रथमं सूत्रं तद्वत्तावद् यावत्सूक्ष्मनिगोदचिन्ता, तदनन्तरं पादरवनस्पतिकायिका अनन्तगुणाः, प्रतिवादरनिगोदमनन्तानां जीवानां भावात् , तेभ्यो बादरा विशेषा-1 |धिकाः, बादरतेजाकायिकादीनामपि तत्र प्रक्षेपात् , तेभ्यः सूक्ष्मवनस्पतिकायिका असमवेयगुणाः, वादरनिगोदेभ्यः । सूक्ष्मनिगोदानामसङ्ग्येयगुणत्वात् , तेभ्यः सामान्यतः सूक्ष्मा विशेषाधिकाः, सूक्ष्मतेजःकायिकादीनामपि तत्र प्रक्षेपात् । गतमेकमल्पबहुत्वम् , इदानीमेतेषामेवापर्याप्सानां द्वितीयमाह-एएसिणं भंते !' इत्यादि, सर्वस्तोका बादरत्रसकायिका अपर्याप्साः ततो बादरतेजःकायिकबादरप्रत्येकवनस्पतिकायिकबादरनिगोदवादरपृथिवीकायिकबादराप्कायिकवादरवायुकायिका अपर्याप्ताः क्रमेण यथोत्तरमसोयगुणाः, अत्र भावना बादरपञ्चसूत्र्यां यद्वितीयम-18 पर्याप्तकसूत्रं तद्वत्कर्तव्या, ततो बादरवायुकायिकेभ्योऽपर्यासेभ्योऽसोयगुणाः सूक्ष्मतेजःकायिका अपर्याप्ताः, अतिप्रभूतासमवेयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः सूक्ष्मपृथिवीकायिकसूक्ष्माप्कायिकसूक्ष्मवायुकायिकसूक्ष्मनिगोदा
दीप अनुक्रम २६६]
eseeeeeeeeeeeeeeeee
REmiration
~275